________________
आगम
(१४)
[भाग-१७] “जीवाजीवाभिगम" -
प्रतिपत्ति : [३], ----------------------- उद्देशक: [(द्वीप-समुद्र)], -------------------- मूलं [१४१] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[१४] उपांगसूत्र-[३] “जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
श्रीजीवाजीवाभि० मलयगिरीयावृत्तिः
प्रतिपत्ती | तिर्यगधिकारे विज
प्रत सूत्रांक [१४१]
यदेवाभि
XI षेकः
॥२३९॥
AAAAAACANADA
उद्देशः२ सू०१४१
दीप अनुक्रम [१७९]
गकिछत्ता सव्वतूवरे य तहेव जेणेव तिगिच्छिदहकेसरिदहा तेणेव उवागच्छति र सा जाई तस्थ उप्पलाइं तं चेव जेणेव पुब्वविदेहावरविदेहवासाई जेणेव सीयासीओयाओ महाणईओ जहा ईओ जेणेच सब्वचक्कवादिविजया जेणेव सव्वमागहवरदामपभासाई तित्थाई तहेब जहेव जेणेव सब्ववक्खारपब्बता सव्वतुवरे य जेणेव सव्वंतरणदीओ सलिलोदगं गेण्हंति २तं चेव जेणेव मंदरे पवते जेणेव भइसालवणे तेणेव उवागच्छंति सचतुवरे य जाव सम्वोसहिसिद्धस्थए गिण्हंति २सा जेणेव गंदणवणे तेणेव उवागच्छद २त्ता सव्वतुवरे जाव सम्वोसहिसिद्धस्थे य सरसं च गोसीसचंदणं गिण्हंति २ ता जेणेव सोमणसवणे तेणेव उवागच्छंति तेणेव उवागच्छित्ता सव्वतुबरे य जाव सब्बोसहिसिद्धत्थए य सरसगोसीसचंदणं दिव्वं च सुमणदामं गेण्हति गेण्हित्ता जेणेव पंडगवणे तेणामेव समुवागच्छंति तेणेव समुवा०२त्ता सब्बतूवरे जाव सम्वोसहिसिद्धत्थए सरसं च गोसीसचंदणं दिव्यं च सुमणोदामं दहरयमलयसुगंधिए य गंधे गेहंति २ त्ता एगतो मिलंति २त्ता जंबूद्दीवस्स पुरथिमिल्लेणं दारेणं णिग्गच्छंति पुरथिमिल्लेणं निग्गछित्ता लाए उफिद्वाए जाब दिव्वाए देवगतीए तिरियमसंखेजाणं दीवसमुदाणं मज्झमज्झेणं वीयीवयमाणा २ जेणेव विजया रायहाणी तेणेव उवागच्छंति २त्ता विजयं रायहाणिं अणुप्पयाहिणं करेमाणा २जेणेव अभिसेयसभा जेणेव विजए देवे तेणेव उवागच्छंति २त्ता करतलपरि
॥ २३९॥
अत्र मूल-संपादने शिर्षक-स्थाने एका स्खलना वर्तते-द्वीप-समुद्राधिकार: एक एव वर्तते, तत् कारणात् उद्देश:- '२' अत्र २ इति निरर्थकम् विजयदेव-अधिकार:
~26