________________
आगम
(१४)
[भाग-१७] “जीवाजीवाभिगम” – उपांगसूत्र-३/२ (मूलं+वृत्ति:)
प्रतिपत्ति: [३], ----------------------- उद्देशक: [(द्वीप-समुद्र)], -------------------- मूलं [१४१] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[१४] उपांगसूत्र-३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
सूत्रांक [१४१]
श्रीजीवाजीवाभि मलयगिरीयावृत्तिः ॥२३८॥
15 प्रतिपच्ची | तिर्यगधिकारे बिजयदेवाभि
पेका उद्देश:२ | सू०१४१
CASC564564SACROSAGE
दीप अनुक्रम [१७९]
ब्वियसमुग्धाएणं समोहणति २त्ता अट्ठसहस्सं सोवपिणयाणं कलसाणं अट्ठसहस्सं झप्पामयाणं कलसाणं अट्ठसहस्सं मणिमयाणं अट्टसहस्सं सुवण्णरुप्पामयाणं अट्ठसहस्सं सुवष्णमणिमयाणं अट्ठसहस्सं रुप्पामणिमयाणं अट्ठसहस्सं सुवषणरुप्पामताणं अट्टसहस्सं भोमेजाणं अट्ठसहस्सं भिंगारगाणं एवं आयंसगाणं थालाणं पातीणं सुपतिट्टकाणं चित्तार्ण रयणकरंडगाणं पुष्फचंगेरीणं जाव लोमहत्थचंगेरीणं पुष्फपडलगाणं जाव लोमहत्थगपडलगाणं असतं सीहासणाणं छत्ताणं चामराणं अवपडगार्ण बहकाणं तबसिप्पाणं खोरकाणं पीणकाणं तेल्लसमुम्गकाणं अट्ठसतं धूवकढच्छयाणं विउव्वंति ते साभाविए विउव्विए य कलसे य जाव धूवकडच्छुए य गेण्हंति गेण्हित्ता विजयातो रायहाणीतो पडिनिक्खमंति २ सा ताए उकिटाए जाव उडुताए दिवाए देवगतीए तिरियमसंखेजाणं दीवसमुदाणं मज्झं मज्झेणं वीयीवयमाणा २ जेणेव खीरोदे समुद्दे तेणेव उवागच्छंति तेणेव उवागच्छित्ता खीरोदगं गिण्हित्सा जातिं तत्थ उप्पलाई जाव सतसहस्सपत्ताति तातिं गिण्हति २त्सा जेणेव पुक्खरोदे समुद्दे तेणेव उवागच्छंति २ता पुक्खरोदगं गेहंति पुक्खरोदगं गिणिहत्ता जाति तत्थ उप्पलाई जाच सतसहस्सपत्ताई ताई गिण्हंति २त्ता जेणेव समयखेते जेणेव भरहेरवयातिं वासाई जेणेव मागधवरदामपभासाहं तित्थाई तेणेव उवागच्छंति तेणेव उवागकिछत्ता तित्थोदगं गिण्हंति २त्ता तित्वमहियं गेण्हंति २त्ता जेणेच गंगासिं
२३८॥
अत्र मूल-संपादने शिर्षक-स्थाने एका स्खलना वर्तते-द्वीप-समुद्राधिकार: एक एव वर्तते, तत् कारणात् उद्देश:- '२' अत्र २ इति निरर्थकम् विजयदेव-अधिकार:
~24