SearchBrowseAboutContactDonate
Page Preview
Page 228
Loading...
Download File
Download File
Page Text
________________ आगम (१४) प्रत सूत्रांक [१७७] गाथा: ॥१-३२|| दीप अनुक्रम [२५०-२८६] [भाग-१७] “जीवाजीवाभिगम" उपांगसूत्र- ३ / २ ( मूलं + वृत्तिः) प्रतिपत्ति: [ ३ ], ------ उद्देशकः [(द्वीप समुद्र)], - मूलं [१७७] + गाथा: पूज्य आगमोद्धारक श्री संशोधितः मुनि दीपरत्नसागरेण संकलित... आगमसूत्र [१४] उपांगसूत्र-[३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि प्रणीता वृत्तिः श्रीजीवा जीवाभि० मलयगिरीयावृत्तिः ॥ ३४० ॥ 2 ऽनन्तरे कालोदादौ भवन्ति, तत्र धातकीपण्डे द्वीपे उद्दिष्टाञ्चन्द्रा द्वादश ते त्रिगुणाः क्रियन्ते जाताः पत्रिंशन्, आदिमचन्द्राः षट्, तद्यथा - द्वौ चन्द्रौ जम्बूद्वीपे चत्वारो लवणसमुद्रे, एतेरादिमचन्द्रः सहिता द्वाचत्वारिंशद्भवन्ति, एतावन्तः कालोदसमुद्रे चन्द्राः, एष एव विधिः सूर्याणामपि तेन सूर्या अपि तत्रैतावन्तो वेदितव्याः, तथा कालो समुद्रे द्वाचत्वारिंशचन्द्रमस उद्दिष्टास्ते त्रिगुणा: क्रियन्ते जाताः पट्टिशं शतं, आदिमचन्द्रा अष्टादश, तद्यथा हो जम्बूद्वीपे चलारो लवणसमुद्रे द्वादश धातकीपण्डे, एतैरादिमचन्द्रः सहितं पडिशं शतं चतुश्चत्वारिंशं शतं जातं एतावन्तः पुष्करवरद्वीपे चन्द्रा एतावन्त एव च सूर्याः, एवं सर्वेष्वपि द्वीपसमुद्रप्वेतकरणवशाचन्द्रसङ्ख्या प्रतिपत्तव्या सूर्याऽपि ॥ सम्प्रति प्रतिद्वीपं प्रतिसमुद्रं च ग्रहनक्षत्रतारापरिमाणज्ञानोपायमाह - अत्रामशब्दः परिमाणवाची, यत्र द्वीपे समुद्रे वा नक्षत्र परिमाणं परिमाणं तारापरिमाणं वा ज्ञातुमिच्छसि तस्य द्वीपस्य समुद्रस्य वा सम्बन्धिभिः शशिभिरेकस्य शशिनः परिवारभूतं नत्रपरिमाणं ग्रहपरिमाणं तारापरिमाणं च गुणितं सद् यावद् भवति तावत्प्रमाणं तत्र द्वीपे समुद्रे वा नक्षत्र परिमाणं प्रहपरिमाणं तारापरिमाणमिति, यथा लवणसमुद्रे किल नक्षत्रादिपरिमाणं ज्ञातुमिष्टं लवणसमुद्रे च शशिनञ्चत्वारस्तत एकस्य शशिनः परिवारभूतानि यान्यष्टाविंशतिर्नक्षत्राणि तानि चतुर्भिर्गुण्यन्ते जातं द्वादशोत्तरं शतं एतावन्ति लवणसमुद्रे नक्षत्राणि, तथाऽष्टाशीतिर्महा एकस्य दाशिनः परिवारभूतास्ते चतुर्भिर्गुण्यन्ते जातानि त्रीणि शतानि द्विपञ्चाशदधिकानि ३५२, एतावन्तो लवणसमुद्रे ग्रहाः, तथैकस्य शशिनः परिवारभूतानि तारागण कोटीकोटीनां पट्पष्टिः सहस्राणि नव शतानि पञ्चसतत्यधिकानि तानि चतुर्भिर्गुण्यन्ते, जातानि कोटीकोटीनां द्वे लक्षे सप्तषष्टिः सहस्राणि नव शतानि २६७९०००००००००००००० एतावत्यो लवणसमुद्रे तारागणकोटीकोटयः, एवंरूपा च नक्षत्रादीनां लवणसमुद्रे सहता प्रागेवोक्ता एवं सर्वेष्वपि द्वीपसमुद्रेषु नक्ष For P&Praise Cly ----- ~228~ ३ प्रतिपत्तो समयक्षे त्राधि० उद्देश: २ ४४ सू० १७७ ॥ ३४० ॥ अत्र मूल संपादने शिर्षक-स्थाने एका स्खलना वर्तते - द्वीप समुद्राधिकार: एक एव वर्तते, तत् कारणात् उद्देश: '२' अत्र २ इति निरर्थकम्
SR No.035017
Book TitleSavruttik Aagam Sootraani 1 Part 17 Jivajivabhigam Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages488
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size118 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy