SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ आगम (१४) प्रत सूत्रांक [१५४] गाथा दीप अनुक्रम [१९८ -२००] [भाग-१७] “जीवाजीवाभिगम” – उपांगसूत्र - ३ / २ ( मूलं + वृत्तिः ) प्रतिपत्ति: [ ३ ], ------------- उद्देशकः [ ( द्वीप - समुद्र )], - मूलं [ १५४ ] + गाथा पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित ... आगमसूत्र - [१४] उपांगसूत्र- [३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्तिः Ja Ekemon in जनचतुष्टयप्रमाणं प्राप्यते, चतुर्णामपि द्वाराणामेकत्र पृथुलमीलने जातान्यष्टादशु योजनानि तानि लवणसमुद्रपरिश्यपरिमाणात् पञ्चदश शतसहस्राणि एकाशीतिः सहस्राणि एकोनचत्वारिंशं योजनशतं इत्येवंपरिमाणादपनीयन्ते, अपनीय च यच्छेषं तस्य चतुभिर्भागेऽपहृते बदागच्छति तत् द्वाराणां परस्परमन्तरपरिमाणं तच यथोक्तमेव, उक्तं च- "आसीया दोनि सया पणनउइसहरस तिन्नि लक्खा य । कोसो य अंतरं सागरस्स दाराण विक्रेयं ||१||" 'लवणस्स णं भंते! समुद्दस्स पदेसा' इत्यादि सूत्रचतुष्टयं प्राग्वद्भावनीयम् || सम्प्रति लवणसमुद्रनामान्वर्थं पृच्छति - ' से केणद्वेण 'मित्यादि, अथ केनार्थेन भदन्त ! एवमुच्यते-लवणः समुद्रो लवणः समुद्रः ? इति, भगवानाह - गौतम ! लवणस्य समुद्रस्य उदकः 'आविलम्' अविमलमस्वच्छं प्रकृत्या 'रइल' रजोवत्, जलवृद्धि - हानिभ्यां पकबहुलमिति भावः, लवणं सान्निपातिकरसोपेतखालिन्द्र गोबराक्ष (ख्य) रसविशेषकलितत्वात्, 'क्ष' तीक्ष्णं लवणरसविशेपवत्त्वात्, 'कटुकं' कटुकरसोपेतलान्, अत एवोपद्रवन्नातादपेयं, केपामपेयम् ? - चतुष्पद मृगपक्षसरीसृपाणां, नान्यत्र 'तयोनिकेभ्यः' लवण समुद्रयोनिकेभ्यः सत्त्वेभ्यस्तेषां पेयमिति भावः, तद्योनिकतया तेषां तदाहारकत्वात्, तदेवं यस्मात्तस्योदकं लवणमतोऽसौ लवण: समुद्र इति, अन्यथ 'सुट्ठिए लवणाहिबई' इत्यादि सुगमं, नवरमेष भावार्थ:- यस्मात् सुस्थितनामा तदधिपतिः - लवणाविपति रिति स्वकल्पपुस्तके प्रसिद्धम्, आधिपत्यं च तस्याधिकृतसमुद्रस्य विषये नान्यस्य ततोऽप्यसौ लवणसमुद्र इति, तथा चाह - 'से एएणद्वेणमित्यादि ॥ सम्प्रति लवणसमुद्रगतचन्द्रादिसङ्ख्यापरिमाणप्रतिपादनार्थमाह लवणे णं भंते! समुद्दे कति चंद्रा पभासिंसु वा पभासिंति वा पभासिस्संति वा?, एवं पंचवि पुच्छा, गोयमा ! लवणसमुद्दे चत्तारि चंदा पभासिंसु वा ३ चत्तारि सूरिया तविंसु वा ३ बार For P&Praise Cly ~ 153~
SR No.035017
Book TitleSavruttik Aagam Sootraani 1 Part 17 Jivajivabhigam Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages488
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size118 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy