________________
आगम
(१४)
[भाग-१७] “जीवाजीवाभिगम" - प्रतिपत्ति: [३], -------------------- उद्देशक: [(द्वीप-समुद्र)], ------------------- मूलं [१५४] + गाथा पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[१४] उपांगसूत्र-३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
सूत्रांक [१५४]
गाथा
- XSACANCSCRICA
तद्विष्कम्भस्य द्विगुणत्वात् , पञ्चदश योजनशतसहस्राणि एकाशीतिः सहस्राणि शतमेकोनचत्वारिंशं प किश्चिद्विशेषोन परिक्षेपेण, परिक्षेपप्रमाणं चैतत् परिधिगणितभावनया स्वयं भावनीय क्षेत्रसमासटीकातो वा परिभावनीयम् ॥ 'से णमित्यादि, 'सः' लवणनामा समुद्र एकया पद्मवरवेदिकया, अष्ट्रयोजनोच्छ्रितजगत्युपरिभाविन्येति गम्यते, एकेन बनखण्डेन सर्वतः समन्तान् संपरिक्षिप्तः, सा च पदावरवेदिकाऽर्द्धयोजनमूर्द्धमुच्चैस्लेन पञ्चधनुःशतानि विष्कम्भतः परिक्षेपतो लवणसमुद्रपरिक्षेपप्रमाणा, वनखण्डो देशोने द्वे योजने, अभ्यन्तरोऽपि पावरवेदिकाया वनषण्ड एवंप्रमाण एव, उभयोरपि वर्णनं जम्बूद्वीपपद्मवरवेदिकावनषण्डनन् । सम्प्रति द्वारवक्तव्यतामभिधित्मुरिदमाह-'लवणस्स ां भंते !' इत्यादि, लवणस्य भदन्त ! समुद्रस्य कति द्वाराणि अक्षतानि ?, भगवानाह-गौतम ! चत्वारि द्वाराणि प्राप्तानि, तद्यथा-विजयवैजयन्तजयन्तापराजिताख्यानि ॥ 'कहि णमित्यादि, क भदन्त ! लव| णसमुद्रस्य विजयनाम द्वारं प्रज्ञमं ?, भगवानाह-गौतम !, लवणसमुद्रस्य पूर्वपर्यन्ते धातकीखण्डद्वीपपूर्वार्द्धस्य पञ्चस्थिमेण'न्ति पश्चिमभागे, शीतोदाया महानद्या उपयंत्रान्तरे लवणसमुद्रस्य विजयनाम द्वारं प्रज्ञप्तं, अष्टौ योजनान्यूई मुच्चैस्त्लेन । एवं जम्बूद्वीपगतविजयद्वारसहशमेतदपि वक्तव्यं याबदहून्यष्टावष्टौ मङ्गलकानि यावद्हवः सहस्रपत्रहस्तका इति ॥ सम्प्रति विजयद्वारनामनिवन्धनं प्रतिपिपादविपुरिदमाह-से केणडेणं भंते' इत्यादि, अथ केनार्थेन भदन्त ! एवमुच्यते-विजयद्वार विजयद्वारम् । इति, भगवानाह-गौतम! विजये द्वारे विजयो नाम देवो महविको यावद् विजयाया राजधान्या अन्येषां च बहूनां विजयाराजधानीवास्तव्यानां वानमन्तराणां देवानां देवीनां चाधिपत्यं यावत्परिवसति, ततो विजयदेवस्यामिकत्वाद् विजयमिति, तथा चाह-'से एएणद्वेण मित्यादि सुगनं ।। 'कहिण भंते ! इत्यादि, क भदन्त ! विजयस्य देवस्य विजया नाम राजधानी प्रज्ञप्ता ?, भगवानाह-गौतम ! विजयद्वारस्य
दीप अनुक्रम [१९८-२००
~151