________________
आगम
(१४)
[भाग-१७] “जीवाजीवाभिगम” – उपांगसूत्र-३/२ (मूलं+वृत्तिः )
प्रतिपत्ति : [३], ----------------------- उद्देशक: [(द्वीप-समुद्र)], -------------------- मूलं [१५१] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[१४], उपांगसूत्र-३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत सूत्रांक [१५१]
| एकैकत्रिसोपानप्रतिरूपकभावेन चत्वारि त्रिसोपानप्रतिरूपकाणि-प्रतिविशिष्टरूपाणि त्रिसोपानानि प्रज्ञप्तानि, तद्यथा-एक पूर्वस्यामा दक्षिणस्यामेकं पश्चिमायामेकमुत्तरस्याम् ।। 'तेसि णमित्यादि, तेषां च त्रिसोपानप्रतिरूपकाणामयमेतद्रपो वर्णावास: प्रज्ञाः, तद्यथा-बन| मया नेमा भूमेरू मुद्छन्तः प्रदेशा इत्यादि जगत्युपरिवाप्यादित्रिसोपानवत्ताबद्वक्तव्यं यावनानामणिमयाम्यवलम्बनानि अवल-12 म्बनवाहाच, तोरणान्यपि प्राग्वद्वाच्यानि ।। 'तस्स णं जंबूपेढस्स ण'मित्यादि, जम्बूपीठस्योपरि बहुसमरमणीयो भूमिभागः प्रज्ञतः, | स च से जहानामए आलिंगपुक्खरेइ वा इत्यादि विजयाराजधान्युपकारिकालयनवत्तावद्वक्तव्यो यावन्मणीनां स्पर्शवक्तव्यतापरिसमाप्तिः, यावञ्च बहवो वानमन्तरा देवा देव्यश्वासते शेरते यावद् विहरन्तीति । 'तस्स णमित्यादि, तस्य बहुसमरमणीयस्य भूमिभागस्य बहुमध्यदेशभागे, अब महत्येका मणिपीठिका प्रज्ञप्ता, अष्टौ योजनान्यायामविष्कम्भाभ्यां चत्वारि योजनानि बाहल्येन सर्वामना मणिमयी 'अरछा जाव पडिरूवा' इति प्राग्वत् ॥ 'तीसे णमित्यादि, तस्वा मणिपीठिकाया उपरि बहुमध्यदेशभागे, अत्र |महती जम्बूः सुदर्शना प्रज्ञप्ता, अष्टौ योजनान्यूमुस्त्वेन, अर्द्धयोजनमुद्वेधेन, द्वे योजने स्कन्धः षड् योजनानि विडिमा-ऊर्छ । | विनिर्गता शाखा बहुमध्यदेशभागे अष्टौ योजनान्यायामविष्कम्भाभ्यां, सातिरेकान्यष्टौ योजनानि 'सर्वाप्रेण उद्वेधोगैस्त्वपरिमाणमी|लनेन, तस्यान जम्वा वज़मयानि मूलानि बस्याः सा बसमयमूला 'रययसुपइडियविडिमा' इति रजता-रजतमयी सुप्रतिष्ठिता, |विडिमा-बहुमध्यदेशभागे उडू विनिर्गता यस्याः सा रजतसुप्रतिष्ठितबिडिमा, ततः पूर्वपदेन विशेषणसमासः, 'रिडामयविजलकंदा वेरुलियरुइलखंधा' रिष्टमयो-रिष्ठरत्नमयः (विपुलः) कन्दो यस्याः सा रिष्ठरत्नमयकन्दा, तथा वैडूर्यरवमयो रुचिरो-दीप्यमानः स्कन्धो यस्याः सा बैडूर्यरुचिरस्कन्धा, ततः पूर्वपदेन कर्मधारयसमासः, 'सुजायवरजायरूवपढमगविसालसाला' सुजात-मूल
SCSCRACROCACKAGRA
दीप अनुक्रम
[१९०]
~135