________________
आगम
(१४)
[भाग-१७] “जीवाजीवाभिगम” – उपांगसूत्र-३/२ (मूलं+वृत्ति:)
प्रतिपत्ति : [३], ----------------------- उद्देशक: [(द्वीप-समुद्र)], -------------------- मूलं [१४७] पूज्य आगमोद्धारकश्री संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[१४], उपांगसूत्र-३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत सूत्रांक [१४७]
दीप अनुक्रम [१८५]
कलिताः, एवंविधविशेषणाश्च स्वपति प्रति द्रष्टव्या न परपुरुष प्रति, तथा क्षेत्रवाभाव्यत: प्रतनु कामतया परपुरुष प्रति तासामभिलापासम्भवान् , पूर्वोक्तमेवार्थ संपिण्ड्याह-वरस्तनजयनबदनकरचरणनयनलावण्यवर्णयौवनविलासकलिता नन्दनवनचारिण्य इवाप्सरसः, 'अच्छेरपेच्छणिज्जा' इति आश्चर्यप्रेक्षणीयाः 'पासाईयाओं' इत्यादि पदचतुष्टयं प्राग्वन् । सम्प्रति स्त्रीपुंसविशेषमन्तरेण सामान्यतस्तत्रतामनुष्याणां स्वरूपं प्रतिपिपादयिपुरिदमाह-'ते णं मणुया ओहस्सरा' इत्यादि, ते उत्तरकुरुनिचासिनो मनुष्या ओघ:प्रवाही स्वरो येषां ते ओधस्वराः, हंसस्येव मधुरः खरो येषां ते हंसस्वराः, कौश्वस्येवाप्रयासविनिर्गतोऽपि दीर्घदेशव्यापी स्वरो येपां ते क्रौञ्चस्वराः, एवं सिंहवरा दुन्दुभिस्वरा नन्दिस्वराः, नन्द्या इव धोप:-अनुनादो येषां ते नन्दीघोषाः, मजु:-प्रियः खरो पां ते म स्वराः, मर्कोपो येषां ते म धोपाः, एतदेव पदयेन व्याचष्टे-सुस्वराः सुखरनिर्घोषाः 'परमुप्पलगंधसरिसनीसाससुर| भिवयणा' पद्म-कमलमुत्पलं-नीलोत्पलं अथवा पग-पनकाभिधानं गन्धद्रव्यं उत्पलम्-उत्पलकुष्ठ तयोर्गन्धेन-सौरभ्येण सदृशःसमो यो निःश्वासन सुरभिगन्धि वदनं-मुखं येषां ते पद्मोत्पलगन्धसरशनिःश्वाससुरभिवनाः, तथा छबी-विमन्त उदात्तवर्णया सुकुमारया च त्वचा युक्ता इति भावः 'निरायंकउत्तमपसत्थअइसेसनिरुवमतणू निरातङ्का-नीरोगा उत्तमा-उत्तमलक्षणोपेता | अतिशेषा-कर्मभूमकमनुष्यापेक्षयाऽतिशायिनी अत एव निरुपमा-उपमारहिता तनु:-शरीर येषां ते निरातकोत्तमप्रशस्तातिशेषनिरुपमतनयः, एतदेव सविशेषमाह-'जल्लमलकलंकसेयरयदोसवजियसरीरनिरुवलेवा' वाति च लगति चेति जल:-पुपोदरादित्वान्निष्पत्तिः खल्पप्रयत्नापनेयः स चासौ मलश्च जल्लमलः स च कलई च-दुष्टतिलकादिकं चित्रादिकं वा स्वेदश्च-प्रस्वेदः रजश्च-1 रेणुषो-मालिन्यकारिणी चेष्टा तेन वर्जितं निरुपलेपं च-मूत्रविष्ठागुपलेपरहितं शरीरं येषां ते जहमलकलङ्कखेदरजोदोपवर्जित
~101