________________
आगम (१४)
[भाग-१६] “जीवाजीवाभिगम" -
प्रतिपत्ति : [१], ------------------------- उद्देशक: [-1, ---------------------- मूलं [३८] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१४], उपांगसूत्र- [३] “जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
2
प्रत
-
श्रीजीवाजीवाभि मलयगिरीयावृत्तिः
प्रतिपत्ती
गर्भज ।
जलचर तिर्यञ्चः
सूत्रांक
3-
[३८]
॥४२॥
K-
सत्तमा तिरिक्खजोणिएमु मणुस्सेसु सव्येसु देवेसु जाच सहस्सारो, चउगतिया चउआगतिया परित्ता असंखेजा पण्णत्ता, से तं जलयरा ॥ (सू० ३८) 'भेदो भाणियय्वो तहेव जहा पण्णवणाएं' इति भेदस्तथैव मत्स्यादीनां वक्तव्यो यथा प्रज्ञापनायां, स च प्रागेवोपदर्शितः, 'ते | समासतो' इत्यादि पर्याप्तापर्याप्तसूत्रं पाठसिद्ध, शरीरादिद्वारकदम्बकसूत्र संमूच्छिमजलचरवद्भावनीयं, नवरमत्र शरीरद्वारे पलारिश
रीराणि वक्तव्यानि, गर्भव्युतकान्तिकानां तेषां वैक्रियस्यापि सम्भवात् , अवगाहनाद्वारे उत्कर्पतोऽवगाहना योजनसहस्रम् । संहननचिन्वायां पडपि संहननानि, तत्वरूपप्रतिपादक चेदं गाथाद्वयम्-'वजेरिसहनारायं पढमं बीयं च रिसहनारायं । नारायमद्धनाराय कीलिया तह य छेवढं ॥ १ ॥ रिसहो य होइ पट्टो वजं पुण कीलिया मुणेयव्वा । उभयो मक्कडबंधो नारायं तं वियाणाहि ॥ २॥" संस्थानचिन्तायां पडपि संस्थानानि, तान्धमूनि-समचतुरस्रं न्यग्रोधपरिमण्डलं सादि वामनं कुब्ज हुण्डमिति, सत्र समाः-सामुद्रिकशास्त्रोक्तप्रमाणाविसंवादिन्यश्चतस्रोऽसय:-चतुर्दिग्विभागोपलक्षिताः शरीरावयवा यत्र तत्समचतुरस्र, समासान्तोऽत्प्रत्ययः, अत। एवैतदन्यत्र तुल्यमिति व्यवहियते, तथा न्यग्रोधवत्परिमण्डलं यस्य, यथा न्यग्रोध उपरि संपूर्णप्रमाणोऽधस्तु हीन: तथा यत्संस्थान नाभेरुपरि संपूर्णमधस्तु न तथा तन्यप्रोधपरिमण्डलम् , उपरि विस्तारबहुलमिति भावः, तथाऽऽदिरिहोत्सेधाख्यो नाभेरधस्तनो देहभागो गृह्यते, ततः सह आदिना-नाभेरधस्तनभागेन यथोक्तप्रमाणलक्षणेन वर्तत इति सादि, उत्सेधबहुलमिति भावः, इह यद्यपि
१वमर्षभनारा प्रथम द्वितीयं च ऋषभनाराचम् । नाराचमर्धनाराचं की लिका तथा च सेवार्तम् ॥ १॥ अपभश्च भवति पहः वयं पुनः कीलिका ज्ञातव्या । उभयतो मर्कटवन्धो नाराचं तत् विजानीहि ॥ २॥
अनुक्रम
[४६]
In४२॥
~94~