________________
१६०
३४४
मूलाका: २७२+९३ गाथा:] जीवाजीवाभिगम (उपांग) सत्रस्य विषयानक्रम
दीप-अनुक्रमा: ३९८ मूलांक: विषय: पृष्ठांक: । । मूलांक: | विषय:
पृष्ठांकः । मूलांक:
विषय: | पृष्ठांक: ००१ | प्रथमा- विविधा प्रतिपत्ति । ०११ १४० मनुष्याधिकार:
२९६ ३२४ वैमानिक देवाधिकार: जीवाभिगमस्य द्विविधे भेदे | मनुष्यस्य वैविध्यं
उद्देशक: । एवं २ अजीवाभिगमस्य दविविधेभेदे | एकोरुकद्वीप-वर्णनं, आभासिक
सौधर्मादिकल्पस्य विमानानि, पृथिव्यादि जीवानाम् वर्णनं | आदि द्विपस्य स्थानादि वर्णनं
| बाहल्यं, संस्थानं, उच्चत्वं, ०५२ | दवितिया- त्रिविधा प्रतिपत्ति | ११३ १५२ | देवाधिकार;
३२६
वर्ण, प्रभा,गन्ध: स्पर्शः,रचना | संसारिजीवानाम त्रैविध्यं-- | देवानाम् चतुर्विधत्वं भवनवासी
सौधर्मादि देवानाम संघयणं, | --स्त्री, पुरुषः, नपुंसकम् | देवानाम् भवनं, पर्षदा, देव-देवी
संस्थानं, वर्णादिः, पुदगल:, तृतीया- चतुर्विधा प्रतिपत्ति । | संख्या, स्थिति:, व्यंतर-वर्णनं
आहार,अवधिज्ञानं, समुदघात | नैरयिका: उदेशक: १
१८६ द्वीप-समुद्रः
वेदना, ऋद्धिः, काम-भोग:, | नैरयिकस्य नाम्नं एवं गोत्रं स्थानं. संख्या, संस्थानं, जम्बू
गत्यागति:, स्थिति: नरक-वर्णनं, नरकावासे गति
द्वीपस्य वर्णनं, विजयदेवस्य
| चतुर्थी- पञ्चविधा प्रतिपत्ति | -आगति, नरकस्य अल्पबहत्वं | अधिकार:, सुधर्मा आदि सभा:,
संसारिजीवस्य पञ्चविधत्व | नैरयिका: उदेशक: २ + ३ । २१३ +
लवणसमुद्र-वर्णनं, जंबूद्वीपस्य
३४६ | पञ्चमी- षड्विधा प्रतिपत्ति | नरकस्य नाम्नं-आकार: , -
अन्तर्गत दवीपस्य अधिकार: ।
| संसारिजीवस्य षविधत्वं |-वेदना, संस्थानं, वर्ण, गन्धं, | धातकीखण्ड-कालोदसमुद्र-पुष्कर
| षष्ठी- सप्तविधा प्रतिपत्ति -स्पर्श, पुदगल:, संहननं, | वरद्वीप-मानुषोत्तरपर्वत आदि
संसारिजीवस्य सप्तविधत्वं | -आहार, लेण्या, ज्ञानं, अज्ञानं | द्वीप-समुद्रानाम् अधिकार:
| सप्तमी अष्टविधा प्रतिपत्ति -योग, उपयोग, इत्यादि. | इन्द्रियविषयाधिकार:
संसारिजीवस्य अष्टविधत्वं | तिर्यञ्चयोनिक: उदेशक: १. । २७१
| पञ्च-इन्द्रियस्य विषया:
३६७ अष्टमी नवविधा प्रतिपत्ति तिर्यञ्चयोनिकजीवानाम् भेदा: ३०७ ज्योतिष्क उद्देशक:
| संसारिजीवस्य नवविधत्वं | तिर्यञ्चयोनिक: उदेशक: २- | २८७ | देवगति, वैक्रियशक्ति:, चन्द्र
| नवमी- दशविधा प्रतिपत्ति -संसारिजीवानाम् षडविधत्वं | सूर्यपरिवारः, ज्योतिष्कदेवस्य
| संसारिजीवस्य दशविधत्वं | -पृथ्वीजीवानाम् षडविधत्वं
गतिक्षेत्र:, अन्तरं, नक्षत्रवर्णनं
३६९ | सर्वजीव-प्रतिपत्ति जीवानाम् संस्थिति-कालादिः | संस्थानं,अग्रमहिषी,अल्पबहत्व ।
| (अन्तर) प्रतिपत्ति २ - १० पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१४], उपांगसूत्र- [३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति: