________________
आगम (१४)
[भाग-१६] “जीवाजीवाभिगम" -
प्रतिपत्ति : [१], ------------------------- उद्देशक: [-1, ---------------------- मूलं [३२] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१४], उपांगसूत्र- [३] “जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
लिइति सामानारकार
प्रत
सूत्रांक
[३२]
श्रीजीवा-
1वसिद्धान्तसारो वावदूकः सिद्धान्तबाहुल्यमामनः ख्यापयन्ने प्रललाप-'सुत्ते सत्तिविसेसो संघयणमिहऽद्विनिचयो"ति, इति सोऽपा- मातपत्ता जीवाभिकीर्णो द्रष्टव्यः, साक्षादत्रैव सूत्रे अस्थिनिश्चयात्मकस्य संहननस्याभिधानात् , अध्यभावे संहननप्रतिषेधादिति । अपरस्त्वाह-नैरयिकामलयगि- णामस्थ्यभावे कथं शरीरबन्धोपपत्तिः१, नैष दोषः, तथाविधपुद्गलस्कन्धवत् शरीरबन्धोपपत्तेः, अत एवाह-'जे पोग्गला अणिहासू० ३२ रीयावृत्तिःला इत्यादि, ये पुद्गला: 'अनिष्टाः' मनस इच्छामतिक्रान्ताः, तत्र किश्चित्कमनीयमपि केषाश्चिदनिष्टं भवति तत आह-न कान्ता: अ-|
कान्ता-अकमनीयाः, अत्यन्ताशुभवर्णोपेतत्वात् , अत एव न प्रियाः, दर्शनापातकालेऽपि न प्रियबुद्धिमालन्युत्पादयन्तीति भावः, ॥३४॥
'अशुभाः' अशुभरसगन्धस्पर्शालकत्वात् , 'अमनोशा:' न मनःप्रहादहेतवो, विपाकतो. दुःखजनकलात् , अमनापा:-- जातुचिदपि भोज्यतया जन्तूनां मनास्याप्नुवन्तीति भावः, ते तेषां 'सङ्घातत्लेन' तधारूपशरीरपरिणतिभावेन परिणमन्ति । संस्थानद्वारे तेषां शरीराणि भवधारणीयानि उत्तरवैकुर्विकाणि च हुण्डसंस्थानानि वक्तव्यानि, तथाहि-भवधारणीयानि तेषां शरीराणि भवस्वभावत एवं निर्मूलबिलुप्तपक्षोत्पाटितसकलपीवादिरोमपक्षिशरीरकवदतिबीभत्सहुण्डसंस्थानोपेतानि, यान्यप्युत्तरवैक्रियाणि तानि यद्यपि शुभानि वयं विकुर्विष्याम इत्यभिसन्धिना विकुक्तुिमारभन्ते तथाऽपि तानि तेषामत्यन्ताशुभतथाविधनामफर्मोदयतोऽतीवाशुभतराण्युप-18 जायन्ते इति तान्यपि हुण्डसंस्थानानि । कषायद्वारं सज्ञाद्वारं च प्राग्वत्, लेश्याद्वारे आद्यास्तिस्रो लेश्याः, तत्राययोईयोः पृथिव्योः कापोतलेश्या, तृतीयस्यां पृथिव्यां केधुचिन्नरकावासेषु कापोतलेश्या शेषेषु नीललेश्या, चतुयो नीललेश्या, पञ्चम्यां केषुचिन्नरकावासेषु नीललेश्या, शेषेषु कृष्णलेश्या, षष्ठयां कृष्णलेश्या, सप्तम्यां परमकृष्णलेश्या, उक्तश्च व्याख्यामज्ञप्ती-काऊ य दोसु तइ-1
C ॥३४॥ १ कापोती व इयोस्तृतीयस्यां मिश्रा नीला चतुर्यो । पाम्या मिधा कृष्णा ततः परमकृष्णा ॥१॥
AGRA
अनुक्रम [४०]
JENDER
~78~