________________
आगम (१४)
[भाग-१६] “जीवाजीवाभिगम" -
प्रतिपत्ति : [३], -----------------------उद्देशक: [(द्वीप-समुद्र)], -------------------- मूलं [१३०] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१४], उपांगसूत्र- [३] “जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत सूत्रांक
[१३०]
-
-
दीप अनुक्रम [१६८]
श्रीजीवा- चर्ममयं वस्त्रं तच्च स्वभावादतिकोमलं भवति रुतं-कर्पासपक्ष्म बूरो-वनस्पतिविशेषः नवनीत-प्रक्षणं तूल-अर्कतूलं तेषामिव स्पशों प्रतिपत्ती जीवाभिः येषां तानि तथा, तथा सुविरचितं रजस्वार्थ प्रत्येकमुपरि येषां तानि सुविरचितरजस्त्राणानि 'उवचिय(खोम)दुगुलपट्टपहिच्छायणे मनुष्या० मलयगि-1 इति उपचितं-परिकम्मितं यत्क्षौम दुकूल-कार्पासिकं वस्त्रं तत्प्रतिच्छादन-रजनाणस्योपरि द्वितीयमाच्छादनं प्रत्येक येषां तानि तथा, विजयद्वारीयावृत्तिः तत उपरि 'रत्तंसुयसंवुया' इति रक्तांशुकेन-अतिरमणीयेन रक्तेन बनेग संघृतानि-आच्छादिवानि रक्तांशुकसंवृतानि अत एव सुर- रवर्णनं ॥२१॥
IS म्याणि 'पासाइया' इत्यादि पदचतुष्टयं प्राग्वत् ॥ 'तेसि णमित्यादि, तेषां च सिंहासनानामुपरि प्रत्येक प्रत्येक विजयदूष्य-वस्त्रविशेष: प्रज्ञप्तः, आह च मूलटीकाकार:-"विजयदूप्यं वस्त्रविशेष" इति । 'ते ण'मित्यादि, तानि च विजयदूष्याणि 'शङ्ककुन्द-1||
| सू०१३० सदकरजोऽमृतमथितफेनपुञ्जसन्निकाशानि' शङ्कः प्रतीतः कुन्देति-कुन्दकुसुमं दकरज:-उदककणा: अमृतस्य-क्षीरोदधिजलस्य म-18
थितस्य यः फेनपुजो-डिण्डीरोल्करस्तत्सभिकाशानि-तत्समप्रमाणि, पुनः कथम्भूतानि ? इत्यत आह-'सब्बरयणामया' सर्वात्मना रत्नमयानि 'अच्छा सम्हा जाव पडिरूवा' इति विशेषणकदम्यक प्राग्वत् ।। 'तेसि ण'मित्यादि, तेषां-सिंहासनोपरिस्थितानां विजयदूष्याणां प्रत्येक प्रत्येक बहुमध्यदेशभागे बसमया: वनरत्नासका: 'अङ्कशाः' अङ्कुशाकारा मुक्तादामावलम्बनाश्रयभूताः प्रज्ञाप्ताः, तेषु च विनमयेष्वड्डूशेषु प्रत्येकं प्रत्येक 'कुम्भाग्रं' मगधदेशप्रसिद्ध कुम्भप्रमाणमुक्तामयं मुक्तादाम प्रज्ञप्तं, तानि च कुम्भाराणि मुक्तादामानि प्रत्येक प्रत्येकमन्यैश्चतुर्भिः कुम्भात्रैर्मुक्तादामभिस्तदर्धेश्चप्रमाणमात्रैः 'सर्वतः' सर्वासु दिक्षु 'समन्ततः' सामस्त्येन संपरिक्षिप्तानि, 'ते || दामा तवणिजलंवूसगा नाणामणिरयणविविहहारद्धहारउवसोभियसमुदाया ईसिमन्नमशमसंपत्ता पुवावरदाहिणुत्तरागएहिं वाएहि ।
-
TI
अत्र मूल-संपादने शिर्षक-स्थाने एका स्खलना वर्तते-द्वीप-समुद्राधिकार: एक एव वर्तते, तत् कारणात् उद्देश:- १' अत्र १ इति निरर्थकम्
~430~