________________
आगम (१४)
[भाग-१६] “जीवाजीवाभिगम" -
प्रतिपत्ति : [३], -----------------------उद्देशक: [(दवीप-समुद्र)], -------------------- मूलं [१२८-१२९] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१४], उपांगसूत्र- [३] “जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत सूत्रांक [१२८-१२९]
दीप अनुक्रम [१६६-१६७]
द इति इंसगो-रविशेषस्तन्मय एलुको-देहली 'गोमेजमयइंदकीले' इति गोमेयकरत्नमय इन्द्रकीलो लोहिताक्षरब्रमण्यो द्वार- प्रतिपत्तौ जीवाभि पिण्डौ (चेट्यौ)-द्वारशाखे 'जोइरसामए उत्तरंगे' इति ज्योतीरसमयमुत्तरङ्ग-द्वारस्योपरि तिर्यगव्यवस्थितं काष्ठं वैडूर्यमयौ कपाटौ मनुष्या० मलयगि- भलोहिताक्षमय्यो-लोहिताक्षरबालिकाः सूचय:-फलकद्वयसम्बन्धविघटनाभावहेतुपादुकास्थानीया: 'वइरामया संधी वनमयाः 'स-
11 विजयद्वारीयावृत्तिः धयः' सन्धिमेला: फलकानां, किमुक्तं भवति ?-वनरत्नापूरिता: फलकानां सन्धयः, 'नानामणिमया समुग्गया' इति समुद्का | राधि०
इव समुद्गकाः-सूतिकागृहाणि तानि नानामणिमयानि 'वइरामया अग्गला अम्गलपासाया' अर्गला:-प्रतीता: अर्गलाप्रासादा उद्देशः१ ॥२०४॥
यत्रार्गला नियम्यन्ते, आह च मूलटीकाकार:-"अर्गलाप्रासादा यत्रार्गला नियम्यन्ते" इति, एतौ द्वावपि वजरबमयो, 'रययामयी31 सू०१२९
आवत्तणपेढिया' इति आवर्तनपीठिका यत्रेन्द्रकीलिका, उक्तं च मूलटीकायाम्-"आवर्चनपीठिका यत्रेन्द्र कीलको भवति" *'अंकुत्तरपासाए' इति अङ्का अङ्करबमया उत्तरपावा यस्य तद् अटोत्तरपार्श्व 'निरंतरियघणकवाडे' इति निर्गता अन्तरिका-ल
ध्वन्तररूपा ययोस्तौ निरन्तरिको अत एव धनी कपाटौ यस्य सन्निरन्तरचनकपाट 'भित्तिसु चेव भित्तिगुलिया छप्पण्णा तिन्नि Cहोति' इति तस्य द्वारस्योभयोः पार्श्वयोभित्तिपु-भित्तिगता भित्तिगुलिका:-पीठकसंस्थानीयास्तिस्रः षट्पञ्चाशतः-घट्पञ्चाशत्रिका
माणा भवन्ति, 'गोमाणसिया तत्तिया' इति गोमानस्य:-शय्या: 'तत्तिया' इति तावन्मात्राः पट्पश्चाशनिकसयाका इत्यर्थः,
'नानामणिरयणवालरूवगलीलहियसालभंजियाए' इति इदं द्वारविशेषणं, नानामणिरत्नानि-नानामणिरत्नमयानि ब्यालरूपकाणि हालीलास्थितशालभतिकाश्च-लीलास्थितपुत्रिकाश्च यस्य तत्तथा 'वइरामए कूडे' वञमयो-वरत्नमय: कूटो-माडभागः रजतमव उ- ॥२०४॥
सेधः-शिखरम् , आह च मूलटीकाकार:-फूडो-माडभाग उच्छ्रय:-शिखर"मिति, केवलं शिखरमत्र तस्यैव माडभागस्य सं
ANI
अत्र मूल-संपादने शिर्षक-स्थाने एका स्खलना वर्तते-द्वीप-समुद्राधिकार: एक एव वर्तते, तत् कारणात् उद्देश:- १' अत्र १ इति निरर्थकम्
~418~