SearchBrowseAboutContactDonate
Page Preview
Page 340
Loading...
Download File
Download File
Page Text
________________ आगम (१४) [भाग-१६] “जीवाजीवाभिगम" - प्रतिपत्ति : [३], -----------------------उद्देशक: [(देव०)], -------------------- मूलं [११८] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१४], उपांगसूत्र- [३] “जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति: 1 प्रतिपत्ती प्रत सूत्रांक [११८] श्रीजीवाजीवाभि० मलयगिरीयावृत्तिः ॥१६५॥ -8 विहरति बाहिरियाए परिसाए सद्धि पर्यडेमाणे २ विहरति, से तेणटेणं गोयमा! एवं बुचइचमरस्स णं असुरिंदस्स असुरकुमाररपणो तओ परिसाओ पपणत्ताओ समिया चंडा जाता, | देवाधिअभितरिया समिया मज्झिमिया चंडा बाहिरिया जाता (सू०११८)। कार 'चमरस्स णमित्यादि, चमरस्य भदन्त ! असुरेन्द्रस्य असुरकुमारराजस्य 'कति' किवत्सङ्ख्याकाः पर्षदः प्रज्ञाप्ताः १, भगवानाह- उद्देशः १ गौतम ! तिस्रः पर्पदः प्रज्ञप्ताः, तद्यथा-समिता चण्डा जाता, तत्राभ्यन्तरिका पर्षन् 'समिता' समिताभिधाना, एवं मध्यमिका सू० ११८ चण्डा बाह्या जाता ॥ 'चमरस्स ण'मित्यादि, चमरस्स भदन्त ! असुरेन्द्रस्यासुरकुमारराजस्याभ्यन्तरिकायां पर्षदि कति देवसहस्राणि प्रशप्तानि ?, मध्यमिकायां पर्षदि कति देवसहस्राणि प्रज्ञप्तानि?, बाह्यायां पर्षदि कति देवसहस्राणि प्रज्ञप्तानि !, भगवानाहगौतम! चभरल्यासुरेन्द्रस्यासुरकुमारराजस्याभ्यन्तरिकायां पर्पदि चतुर्विशतिर्देवसहस्राणि प्रज्ञप्तानि, मध्यमिकायामष्टाविंशतिर्देवसहस्राणि, बायायां द्वात्रिंशदेवसहस्राणि प्रज्ञाप्तानि ॥ धमरस्स णं भंते ! इत्यादि, चमरस्य भदन्त ! असुरेन्द्रस्यासुरकुमारराजस्थाभ्यन्तरिकायां पर्षदि कति देवीशतानि प्रज्ञप्तानि ? मध्यमिकायां पर्षदि कति देवीशतानि प्रज्ञतानि ? बाहायां पर्षदि कति देवीशतानि प्रज्ञमानि?, भगवानाह-गौत्तम! अभ्यन्तरिकायां पर्षदि अतृतीयानि देवीशतानि प्रक्षमा गि, मध्यमिकायां पर्षदि त्रीणि देवीशतानि प्रशसानि, बाह्यायां पर्षदि अर्द्धचतुर्थानि देवीशतानि प्रज्ञप्तानि | 'चमरस्स णं भंते !' इत्यादि, चमरस्य भदन्त ! असुरेन्द्रस्यासुरकुमारराजस्याभ्यन्तरिकायर्या पर्षदि देवानां कियन्तं कालं स्थितिः प्रज्ञाप्ता? मध्यमिकायां पर्षदि देवानां कियन्तं कालं स्थितिः प्रज्ञप्ता ?,8॥१५॥ एवं बाह्यपर्षद्विषयमपि प्रभसूत्रं वक्तव्यं, तथाऽभ्यन्तरिकायां पर्षदि देवीना कियन्तं कालं स्थितिः प्रज्ञप्ता, एवं मध्यमिकाबाह्यपर्ष-| दीप अनुक्रम [१५६] 5 अत्र मूल-संपादने शिर्षक-स्थाने एका स्खलना वर्तते-देवाधिकार: एक एव वर्तते, तत् कारणात् उद्देश:- '१' अत्र १ इति निरर्थकम् ~340~
SR No.035016
Book TitleSavruttik Aagam Sootraani 1 Part 16 Jivajivabhigam Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages480
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size116 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy