________________
आगम
(१४)
[भाग-१६] “जीवाजीवाभिगम" -
प्रतिपत्ति : [१], ------------------------- उद्देशक: [-1, ---------------------- मूलं [१०] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१४] उपांगसूत्र- [३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
जीवाजी
वाभि०
प्रतिपत्तिः
प्रत सूत्रांक
GOS
[१०]
श्रीजीवा
से किं तं थावरा?, २ तिविहा पन्नत्ता, तंजहा-पुढविकाइया १ आउक्काइया २ वणस्सइकाइया जीवाभि०
३ ॥ (सू०१०) मलयगि
अथ के ते वावराः, सूरिराह-स्थावरात्रिविधाः प्रज्ञाप्ताः, तद्यथा-पृथिवीकाया एव पृथिवीकाविकाः, आपलात्स्वार्थे इकप्रत्ययः, रीयावृत्तिः
आपो-वास्ताश्च प्रतीता: ता एव काय:-शरीरं येषां ते अप्कायाः अपकाया एवाप्कायिकाः, वनस्पति:-लतादिरूपः प्रतीतः स एव | ॥९॥ BI काय:-शरीरं येषां ते वनस्पतिकायाः वनस्पतिकाया एव वनस्पतिकायिकाः, सर्वत्र बहुवचनं बहुखण्यापनार्थ, तेन 'पृथिवी देवते'
त्यादिना यत्तदेकजीवलमात्रप्रतिपादनं तदपातम्यसेयं, यदि पुनस्तदुधिष्ठात्री काचनापि देवता परिकरुप्यते तदानीमेकलेऽप्यविरोधः। भइह सर्वभूताधारः पृथिवीति प्रथम पृथिवीकायिकानामुपादानं, तदनन्तरं तत्प्रतिष्ठितवादप्कायिकाना, तदनन्तरं "जत्थ जलं तत्थ | 8 वर्ण" इति सैद्धान्तिकवस्तुप्रतिपादनार्थ बनस्पतिकायिकानामिति, इह त्रिविधत्वं स्थावराणां तेजोवायूनां लदच्या स्थावराणामपि सतां 3 गतित्रसेष्वन्तर्भावविवक्षणात्, तथा च तत्त्वार्थसूत्रमप्येवं व्यवस्थितं "पृथिव्यम्बुवनस्पतयः स्थावरा: ॥ तेजोवायू द्वीन्द्रियादयश्च | सा:" (तत्त्वा० अ० २ सू० १३-१४ ) इति, तत्र 'यथोद्देशं निर्देश' इति प्रथमतः पृथिवीकायिकप्रतिपादनार्थमाह
से किंतं पुढविकाइया?,२दुविहा पं०,०-सुहमपुढविक्काइया य वायरपुढविकाइयाय ॥ (सू०११) अथ के ते पृथिवीकायिका:?, सूरिराह-पृथिवीकायिका द्विविधाः प्रज्ञप्ताः, तद्यथा-सूक्ष्मपृथिवीकाबिकाश्च बदरपृथिवीकायिकाश्च, तत्र सूक्ष्मनामकर्मोदयात्सूक्ष्मा बादरनामकर्मोदयात्तु बादराः, कर्मोदयजनिते खल्वेते सूक्ष्मवादरले, नापेक्षिके बदरामलकयो
अनुक्रम
[१०]
॥९
॥
स्थावरजीवस्य त्रिविध-भेदा:, अथ पृथ्विकायिकानाम् भेदा: प्ररुप्यते
~28~