________________
आगम (१४)
[भाग-१६] “जीवाजीवाभिगम" -
प्रतिपत्ति : [१], ------------------------- उद्देशक: [-1, ---------------------- मूलं [४१] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१४], उपांगसूत्र- [२] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
श्रीजीवाजीवाभि० मलयगिरीयावृत्तिः ॥४५॥
प्रतिपत्ती मनुष्याः सू०४१
प्रत सूत्रांक [४१]
अत्थेगतिया तिणाणी अत्थेगइया चउणाणी अत्थेगतिया एगणाणी, जे दुष्णाणी ते नियमा आभिणियोहियणाणी सुतणाणी य, जे तिणाणी ते आभिणियोहियणाणी सुतणाणी ओहिणाणी य, अहया आभिणिचोहियणाणी सुयनाणी मणपजवणाणी य, जे चउणाणी ते णियमा आभिणिबोहियणाणी सुत. ओहि मणपजवणाणी य, जे एगणाणी ते नियमा केवलनाणी, एवं अनाणीवि दुअन्नाणी तिअण्णाणी, मणजोगीवि वइकायजोगीवि अजोगीवि, दुविहउवओगे, आहारो छरिसिं, उववातो नेरइएहिं अहे सत्तमवज्जेहिं तिरिक्खजोणिएहितो, उववाओ असंखेजवासाउयवजेहिं मणुएहिं अकम्मभूमगअंतरदीवगअसंखेजवासाउयवजेहिं, देवेहिं सब्वेहि, ठिती जहन्नेणं अतोमुहत्तं उक्कोसेणं तिण्णि पलिओवमाई, दुविधावि मरंति, उब्वहित्ता नेरइयादिसु जाव अणुत्तरोववाइएसु, अत्धेगतिया सिझंति जाव अंतं करेंति । ते णं भंते! जीवा कतिगतिया कइआगइया पपणत्ता ?, गोयमा! पंचगतिया चउआगतिया परित्ता संखिजा पपणत्ता,
सेत्तं मणुस्सा ।। (सू०४१) अथ के ते मनुष्या:?, सूरिराह-मनुष्या द्विविधाः प्रज्ञप्ताः, तद्यथा-संमूछिममनुष्याश्च गर्भब्युकान्तिकमनुष्याच, पशब्दी 8 खगतानेकभेदसूचकौ । तत्र संमूरिछमगनुष्यप्रतिपादनार्थमाह-'कहि णं भंते!' इत्यादि, क भदन्त ! संमूछिममनुष्याः संमूर्च्छन्ति,
भगवानाह-गौतम! 'अंतो मणुस्सखेचे जाव करेंति' इति, अत्र यावत्करणादेवं परिपूर्ण: पाठ:-"अंतो मणुस्सखेते पणयाली
अनुक्रम
[४९]
का॥४५॥
~100~