________________
पृष्ठांक
०४०
मूलाङ्का : ३५+०९ विपाकश्रुताङ्ग सूत्रस्य विषयानुक्रम
दीप-अनक्रमा: ४७ श्रुतस्कंध - १ [आश्रव ] | ०१० | श्रुतस्कंध -१ [आश्रव ] | ---
श्रुतस्कंध - २ [ संवर] मूलांक: अध्ययन
मूलांक: | अध्ययन
पृष्ठांक: मूलांक:
पृष्ठांक: ००१ -१- मृगापुत्रः । ०११ । । ०३२ -८- सौर्यदत्त:
१०३ -४- सुवासव:
१३५ ०११ |-२- उज्झितक: ०३५ ०३३ |-९- देवदत्ता
०४१ -५- जिनदास:
१३५ ०१८ |-३ अभग्नसेन: ०५६ ०३४ -१०- अंजू
१२० ०४२ | -६- धनवती
१३५ ०२४ -४- शकट: । ०७५ | | ... श्रुतस्कंध - २ [संवर]
०४३ -- महाबल:
१३५ -4- बृहस्पतिदत्त: ०८१ | | ०३५ -१- सुबाहु:
१२४ ०४४ -८-भद्रनंदी
१३६ ०२९ |-६- नन्दिवर्धन: । ०८५ ०३८ -२- भद्रनंदी
०४५ -९- महाचंद्रः
१३६ ०३१ -- उंबरदत्त: ०९३ ०३९ -३- सुजात: १३५ । । ०४६-४७ -१०-वरदत्त:
१३६
१२४
१३४
मूलाका : ४३+३० औपपातिक (उपांग) सूत्रस्य विषयानुक्रम
दीप-अनक्रमा: ७७ | मूलांक:
विषय: | पृष्ठांक: । मूलांक:
विषय:
पृष्ठांक ०१-४३ समवसरण-पदं
१४० | ४४-४७ उपपात-पदं
३०५ -चम्पानगरी, -पूर्णभद्रचैत्यं, -वनखंड, -शीलापट्ट,
|-गौतम गणधरः, -अम्बइपरिव्राजकः, -देवउपपातवर्णनं | भगवंत महावीरस्य अन्तेवासी, -स्थवीर वर्णनं
| -केवलीसमुद्घात:, -सिद्धजीवः, -सिद्धशीला, -अशोकवृक्ष,-तप-भेदाः, -देवआगमनं,-आगारधर्म
|-सिद्धजीवस्य सौख्यं, द्रष्टि:,
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[११], अंगसूत्र-[१विपाकश्रुत" मूलं एवं अभयदेवसूरिरचिता वृत्ति: