________________
आगम (१२)
भाग-१४ “औपपातिक" - उपांगसूत्र-१ (मूलं+वृत्ति:)
------- ------------------- मलं [४३] + गाथा: ||१-२२|| पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[११], अंगसूत्र-[११विपाकश्रुत” मूलं एवं अभयदेवसूरिरचिता वृत्ति:
प्रत
औपपा-
तिकम्
सूत्रांक
॥११९॥
[४३]
%
गाथा:
बाधान्तरसम्भवात् सुखार्थाभाव इति ॥१८॥ 'इय' गाहा,'इय' एवं सर्वकालतृप्ताः शश्वदावत्वात् अतुल निर्वाणमुपगताः सिद्धस्व. सिद्धाः, सर्वदा सकलौत्सुक्यनिवृत्तः, यतश्चैवमतः 'शाश्वतं सर्वकालभावि 'अव्यावाघ व्यावाधावर्जितं सुख प्राप्ताः सुखिनस्तिष्ठन्तीति योगः, सुखं प्राप्ता इत्युक्ते मुखिन इत्यनर्थकमिति चेत्, नैवं, दुःखाभावमात्रमुक्तिसुखनिरासेन वास्तव्यसुखप्रति|पादनार्थत्वादस्य, तथाहि-अशेषदोपक्षयतः शाश्वतमव्यावाधसुखं प्राप्ताः सुखिनः सन्तः तिष्ठन्ति, न तु दुःखाभावमात्रा-12 बिता एवेति ॥ १९ ॥ साम्प्रतं वस्तुतः सिद्धपर्यायशब्दान् प्रतिपादयन्नाह-'सिद्धत्ति य' गाहा, सिद्धा इति च तेषां नाम | कृतकृत्यत्वाद्, एवं बुद्धा इति केवलज्ञानेन विश्वावबोधात् , पारगता इति च भवार्णवपारगमनात , परंपरगयत्ति-पुण्यबीजसम्यक्त्वज्ञानचरणक्रमप्राप्युपाययुक्तत्वात् परम्परया गता परम्परगता उच्यन्ते,उन्मुक्तकमैकवचाः सकलकर्मवियुक्तत्वात्, तथा अजरा वयसोऽभावाद् अमरा आयुषोऽभावात् असङ्गाश्च सकलक्लेशाभावादिति ।। २०॥ 'निच्छिण्ण'गाहा 'अतुल गाहा व्यक्ता) एवेति ॥२शा२२॥ इति श्रीऔषपातिकवृत्तिः समाप्तेति ॥ चन्द्रकुलविपुलभूतलयुगप्रवरवर्धमानकल्पतरोः। कुसुमोषमस्य सूरेः गुणसौरभभरितभवनस्य ॥१॥ निस्सम्बन्धविहारस्य सर्वदा श्रीजिनेश्वराहस्य । शिष्येणाभयदेवाख्यसूरिणेयं कृता वृत्तिः ॥२॥ अणहिलपाटकनगरे श्रीमद्रोणाख्यसूरिमुख्येन । पण्डितगुणेन गुणवत्प्रियेण संशोधिता घेयम् ॥ ३ ॥ ग्रन्थानम् ॥ ३१२५ ॥ ॥ इति श्रीमदभयदेवसूरिसूत्रितश्रीमद्रोणाचार्यशोधितवृत्तियुतमौपपातिकमाद्यमुपाङ्गं समाप्तम् ॥
||१-२२||
%
%
११९॥
दीप अनुक्रम [५५-७७]
*%
___ आगमसूत्र १२, [उपांगसूत्र ०१] 'औपपातिक' सूत्र + अभयदेवसूरि सूत्रित वृत्ति: परिसमाप्त:
भाग 14
विपाकश्रुत- अंगसूत्र- [११] औपपातिक- उवंगसूत्र-[१] मूलं एवं टीका परिसमाप्ता:
मूल संशोधकः सम्पादकश्च पूज्य आनंदसागरसूरीश्वरजी महाराज साहेब किंचित् वैशिष्ट्य समर्पितेन सह पुन: संकलनकर्ता मुनि दीपरत्नसागरजी M.Com., M.Ed., Ph.D., श्रुतमहर्षि) ।
~377~