SearchBrowseAboutContactDonate
Page Preview
Page 374
Loading...
Download File
Download File
Page Text
________________ आगम (१२) भाग-१४ “औपपातिक" - उपांगसूत्र-१ (मूलं+वृत्ति:) ------- ------------------- मुलं [४३] + गाथा: ||१-२२|| पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[११], अंगसूत्र-[११विपाकश्रुत” मूलं एवं अभयदेवसूरिरचिता वृत्ति: पांगसूत्र- मुक्त कृतिः) का ॥२॥ प्रत सूत्रांक [४३] गाथा: ||१-२२|| शाएवेत्यर्थः केवलदृष्टिभिरनन्ताभिः केवलदर्शनैरनन्तैरित्यर्थः, अनन्तत्वात् सिद्धानामनन्तविषयत्वाद्वा दर्शनस्य केवलदृष्टिभिरनन्ताभिरित्युक्तम् , इह चादौ ज्ञानग्रहणं प्रथमतया तदुपयोगस्थाः सिध्यन्तीति ज्ञापनार्थमिति ॥ १२ ॥ अथ सिद्धानां निरुपमसुखता दर्शयितुमाह-'णवि अधि'गाहा व्यक्ता, नवरम् 'अघाबाहति विविधा आवाधा व्यावाधा तन्निषेधादब्याबाधा तामुपगतानां प्राप्तानामिति ॥१३॥ कस्मादेवमित्याह-'जं देवाण'गाहा, 'यतो'यस्माद्देवानाम्-अनुत्तरसुरान्तानां | 'सौख्य'त्रिकालिकसुखं सर्वाद्धया-अतीतानागतवर्तमानकालेन पिण्डितं-गुणितं सर्वाद्धापिण्डितं, तथाऽनन्तगुणमिति, तदे| वंप्रमाणं किलासनावकल्पनयकैकाकाशप्रदेशे स्थाप्यत इत्येवं सकललोकालोकाकाशानन्तप्रदेशपूरणेनानन्तं भवति, न च प्राप्नोति मुक्तिसुख-नैव मुक्तिसुखसमानतां लभते, अनन्तानन्तत्वात्सिद्धसुखस्य, किंविधं देवसुखमित्याह-अनन्ताभिरपि | |'वर्गवर्गाभिः' वर्गवगैवर्गितमपि, तत्र तद्गुणो वर्गो यथाद्वयोर्वर्गश्चत्वारः तस्यापि वर्गो वर्गवर्गो यथा षोडश एवमनन्तशो वर्गि* तमपि। चूर्णिकारस्वाह-अनन्तैरपि वर्गवर्ग:-खण्डखण्डैः खण्डितं सिद्धसुखं तदीयानन्तानन्ततमखण्डसमतामपि न लभत IN इत्यर्थः, ततो नास्ति तन्मानुपादीनां सुखं यत्सिद्धानामिति प्रकृतम् ॥१४॥ सिद्धसुखस्येवोत्कर्षणाय भजयन्तरेणाह-'सिद्ध स्स'गाहा, "सिद्धस्य मुक्तस्य सम्बन्धी 'सुखः' सुखानां सत्को 'राशिः' समूहः सुखसङ्घातः इत्यर्थः, 'सर्वाद्धापिण्डितः सर्व॥४|| कालसमयगुणितो यदि भवे, अनेन चास्य कल्पनामात्रतामाह, सोऽनन्तवभक्तो-अनन्तवर्गापवर्तितः सन्समीभूत एवेति भावार्थः, 'सर्वाकाशे'लोकालोकरूपे न मायात्, अयमत्र भावार्थः-इह किल विशिष्टाहादरूपं सुखं गृह्यते, ततश्च | यत आरभ्य शिष्टानां सुखशब्दप्रवृत्तिस्तमाबादमवधीकृत्य एकैकगुणवृद्धितारतम्येन तावदसावाहादो विशिष्यते यावद दीप अनुक्रम [५५-७७] सिद्ध एवं सिद्ध-पद प्राप्ति-विषयक: अधिकारः ~374~
SR No.035014
Book TitleSavruttik Aagam Sootraani 1 Part 14 Vipakshrut and Auppatik Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages384
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_vipakshrut
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy