________________
आगम (१२)
भाग-१४ “औपपातिक" - उपांगसूत्र-१ (मूलं+वृत्ति:)
----------- मूलं [४१] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[११], अंगसूत्र-[११विपाकश्रुत” मूलं एवं अभयदेवसूरिरचिता वृत्ति:
तिकम्
प्रत सूत्रांक
[४१]
पिपा- हाजाल्मेत्यादिभणनं ताडनं-चपेटादिना हननं तालनं वा गृहद्वारादेस्तालकेन स्थगनं वधो-मारणं बन्धो-रज्वादिना यन्त्रण
परिक्लेशों-बाधोत्पादन 'सावजजोगोवहिय'त्ति सावद्ययोगा औपधिका-मायाप्रयोजनाः कषायप्रत्यया इत्यर्थः उपकरणप्र॥१०७॥
योजना या ये तेरपा 'कम्मत'त्ति व्यापारांशाः, वाचनान्तरे 'सावज्जा अयोहिया कम्मत'त्ति अत्र अबोधिकाः अविद्य-II
| मानवोधिका वेति, एवं सामान्येनोक्तानां मनुष्याणां विशेषनिर्देशार्थमाह-तंजह'त्ति त एते इत्यर्थः 'से जहानामए'त्ति ||| कचित्तत्राप्ययमेवार्थः २० । 'आवाहेत्ति रोगादिवाधायां 'एगच्चा पुण एगे भयंतारों'त्ति एका-असाधारणगुणत्वाद् अद्वि
| तीया मनुजभवभाविनी वा अर्चा-योन्दिस्त नुर्येषां ते एकाचर्चाः, पुनःशब्दः पूर्वोक्तार्थापेक्षया उत्तरवाक्यार्थस्य विशेषद्यो| तनार्थः, एके-केवलज्ञानभाजनेभ्योऽपरे 'भयंतारो'त्ति भक्तार:-अनुष्ठानविशेषस्य सेवयितारो भयत्रातारो वा, अनुस्वारस्त्वलाक्षणिका, 'पुवकम्मावसेसेण' क्षीणावशेषकर्मणा देवतयोत्पत्तारो भवन्तीति योगः २१ । 'सबकामविरय'त्ति सर्वकामेभ्यः-समस्तशब्दादिविषयेभ्यो विरता-निवृत्तास्तेषु वा विरया-विगतौत्सुक्या ये ते तथा, यतः 'सवरागविरय'त्ति सर्वरागात्-समस्ताद्विपयाभिमुख्यहेतुभूतात्मपरिणामविशेषाद्विरता-निवृत्ता ये ते तथा, 'सबसंगातीत'त्ति सर्वस्मात्सझात्-मातापित्रादिसम्बन्धादतीता:-अपक्रान्ताः सर्वसङ्गातीताः यतः 'सबसिणेहाइकंतति सर्वस्नेह-मात्रादिसम्बन्ध
हेतुं अतिक्रान्ता:-त्यक्तवन्तो ये ते सर्वस्नेहातिक्रान्ताः 'अक्कोह'त्ति क्रोधविफलीकरणात् 'निकोह'त्ति उदयाभावात्, माएतदेव कुत इत्याह-खीणकोह'त्ति क्षीणक्रोधमोहनीयकर्माण इत्यर्थः, एकार्था चैते शब्दाः २२ ॥४१॥
अणगारे णं भंते ! भाविअप्पा केवलिसमुग्घाएणं समोहणित्ता केवलकप्पं लोयं फुसित्ता णं चिट्ठह ?,
ॐ
दीप अनुक्रम
For P
OW
~353~