________________
आगम
(१२)
प्रत
सूत्रांक [४०]
दीप
अनुक्रम [५० ]
भाग - १४ "औपपातिक"
Eucation Internationa
-
मूलं [४०]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित... आगमसूत्र -[११], अंगसूत्र- [११] विपाकश्रुत" मूलं एवं अभयदेवसूरिरचिता वृत्तिः
अंबड-परिव्राजकस्य कथा
उपांगसूत्र-१ (मूलं+वृत्ति:)
श्चेति भवनपतिविशेषाः सुवण्णत्ति सद्वर्णा ज्योतिष्का इत्यर्थः कचिद्गरुडेत्ति नाधीयते, ततः सुवण्णेत्ति-सुवर्णकुमारा | भवनपतिविशेषाः यक्षराक्षस किशरकिम्पुरुषाः व्यन्तरभेदाः, गरुडत्ति-गरुडचिह्नाः सुवर्णकुमाराः, गन्धर्वमहोरगाश्च व्यन्तराः, 'इणमो निम्गन्थे पावयणे' त्ति अस्मिन्निर्मन्थे प्रवचने 'निस्संकिय'त्ति निःसन्देहः 'निकंखिय'त्ति मुक्तदर्शनान्तरपक्षपातः 'निबिगिच्छे'त्ति निर्विचिकित्सकः फलं प्रति निःशङ्कः 'लद्धडे'त्ति लब्धार्थोऽर्थश्रवणतः 'गहिय'त्ति गृहीतार्थो|ऽवधारणतः 'पुच्छियद्वेत्ति पृष्टार्थः संशये सति 'अहिगयङ्केत्ति अधिगतार्थोऽभिगतार्थो वा अर्थावबोधात् 'विणिच्छि | यद्वे'त्ति विनिश्चितार्थः ऐदम्पर्योपलम्भात्, अत एव 'अट्ठिमिंजपेम्माणुरागरत्ते' अस्थीनि च कीकसानि मिना च-तन्मध्यवर्ती धातुविशेषः अस्थिमिञ्जास्ताः प्रेमानुरागेण - सार्वज्ञप्रवचनप्रीतिलक्षणकुसुम्भादिरागेण रक्ता इव रक्ता यस्य स तथा, | केनोले खेनेत्याह-'अयमाउसो ! निग्गंथे पावयणे अड्डे अयं परमठ्ठे सेसे अणडे' त्ति, अयमिति प्राकृतत्वादिदम् 'आउसो' त्ति आयुष्मन्निति पुत्रादेरामन्त्रणं, क्वचित् 'इणमो निग्गन्थे' इति दृश्यते, 'सेसे'त्ति शेषं धनधान्यपुत्र कलत्रमित्रराज्यकुप्रवचनादिकमिति, 'ऊसियफलिहे त्ति उच्छ्रितम्-उन्नतं स्फटिकमिव स्फटिकं चित्तं यस्य स तथा, मौनीन्द्रप्रवचनावाघ्या परिपुष्टमना इत्यर्थः इति वृद्धव्याख्या, अन्ये खाहुः उच्छ्रितः - अर्गलास्थानादपनीयोर्ध्वकृतो न तिरश्चीनः, कपाटपश्चाजागादपनीत इत्यर्थः, उत्सृतो वा अपगतः परिघः - अर्गला गृहद्वारे यस्यासौ उच्छ्रितपरिष उत्सृतपरिघो वा, औदार्या|तिशयादतिशयदानदायित्वेन भिक्षुकप्रवेशार्थमनर्गलितगृहद्वार इत्यर्थः, इदं च किलाम्मडस्य न सम्भवति, स्वयमेव तस्य
For Pernal Use On
~338~