________________
आगम (१२)
भाग-१४ “औपपातिक" - उपांगसूत्र-१ (मूलं+वृत्ति:)
----------- मूलं [३९] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[११], अंगसूत्र-[११विपाकश्रुत” मूलं एवं अभयदेवसूरिरचिता वृत्ति:
औपपातिकम्
RECENE
प्रत सूत्रांक
नग्रामायाः 'छिन्नावाए'त्ति छिन्ना-व्यवच्छिन्नाः आपाता:-सार्थगोकुलादिसम्पाता यस्यां सा तथा तस्याः 'दीहमद्धापत्तिा अम्बड दीर्घावन दीर्घमार्गाया इत्यर्थः 'सदावितित्ति शब्दयन्ति-सम्भाषन्ते 'भग्गणगवेसणंति मार्गणं च-अन्वयधमैरन्वेषणं गवे-18
सू० ३९ पणं च-व्यतिरेकधमैरन्वेषणमेवेति मार्गणगवेषणं 'साइजित्तए'त्ति स्वादयितुं-भोक्तुमित्यर्थः, कचित्तु अदिन्नं साइजित्तए'त्ति पाठः, तत्र 'भुजित्तए'त्ति भोक्तुं 'साइजित्तए'त्ति भोजयितुं भुञ्जानं वाऽनुमोदयितुमिति व्याख्येयं, 'तिदंडए'त्ति त्रयाणां दण्डकानां समाहारखिदण्डकानि 'कुंडियाओ यत्ति कमण्डलयः 'कंचणियाओ यत्तिकाञ्चनिका:-रुद्राक्षमयमालिकाः 'करोडियाओ य'त्ति करोटिका:-मृण्मयभाजनविशेषाः 'भिसियाओ यत्ति वृषिका-उपवेशनपट्टडिकाः 'छपणालए यत्ति षण्ना
लकानि त्रिकाठिकाः 'अंकुसाए यत्ति अङ्कुशका:-देवार्थनार्थं वृक्षपल्लवाकर्षणार्थ अकुशकाः 'केसरियाओ य' त्ति केश४ रिका:-प्रमार्जनार्थानि चीवरखण्डानि 'पवित्तए यत्ति पवित्रकाणि-तारमयान्यङ्गलीयकानि गणेत्तियाओ यत्ति गणेत्रिका:-हस्ताभरणविशेषः छत्रकाण्युपानश्च प्रतीताः, 'धाउरत्ताओ यत्ति धातुरक्ता-गैरिकोपरञ्जिताः शाटिका इति गम्यं, 'पडिसुणेन्ति'त्ति प्रतिशृण्वन्ति-अभ्युपगच्छन्ति, 'संपलियंकनिसन्नत्ति सम्पर्यङ्कः-पद्मासन, प्राणातिपातादिव्याख्या पूर्ववत्, शरीरविशेषणव्याख्या त्वेवम्-'इति वल्लभं 'कंतंति कान्तं काम्यत्वात् 'पिय'त्ति प्रियं सदा प्रेमविषयत्वात् 'मणुण्ण ति मनोज-सुन्दरमित्यर्थः, 'मणोमं ति मनसा अभ्यते-प्राप्यते पुनः पुनः संस्मरणतो यत्तन्मनोऽमं 'पेज'ति सर्व-18||॥ ९५ ॥ पदार्थानां मध्ये अतिशयेन नियत्वात् प्रेयः, प्रकर्षण वा इज्या-पूजाऽस्येति प्रेज्य, प्रेर्य वा कालान्तरनयनात् , 'थेजति क्वचित्तत्र स्थैर्यम्, अस्थिरेऽपि मूढैः स्थैर्यसमारोपणात् , 'वेसासिय'ति विश्वासः प्रयोजनमस्येति वैश्वासिकं, परशरीरमेव हि 31
दीप अनुक्रम
R AL
४ि९
AREauratonintamational
अंबड-परिव्राजकस्य कथा
~329~