________________
आगम (१२)
भाग-१४ “औपपातिक" - उपांगसूत्र-१ (मूलं+वृत्ति:)
------------- मूलं [२६] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[११], अंगसूत्र-[११विपाकश्रुत” मूलं एवं अभयदेवसूरिरचिता वृत्ति:
औपपा-
तिकम्
सू०२६
॥५६॥
कल्क
प्रत सूत्रांक [२६]
भूसमुद्भवः ॥१॥" सललिता-समाधुर्यः संलापा-परस्परभाषणम्, आह च-"संलापो भाषणं मिधः" अथवा ललितेन देवीवर्णन | सह यः संलापः स तथा, ललितलक्षणं चेदम्-"हस्तपादाङ्गविन्यासो, नेत्रोष्ठप्रयोजितः । सौन्दर्य कामिनीनां यल्ललितं तरप्रकीर्तितम् ॥१॥" उपचार:-पूजा, 'सुन्दरस्तनजघनवदनकरचरणनयनलावण्यरूपयौवनविलासकलिता' सुन्दराः स्तनादिनयनान्ता अवयवा यासां लावण्यप्रधानरूपेण स्पृहणीयेनेत्यर्थों यौवनेन विलासेन च कलिता यास्तास्तथा, इह च विलास एवंलक्षणो ग्राह्यो, यदुक्तम्-"स्थानासनगमनानां हस्तधूनेत्रकर्मणां चैव । उत्पद्यते विशेषो यः श्लिष्टः स तु विलासः स्यात् ॥१॥" इति, श्लिष्ट इति सुश्लिष्टः 'सुरवधुओ'त्ति विशेष्यपदं, 'सिरीसनवणीयमउयसुकुमालतुलफासाओ'
शिरीष-शिरीषाभिधानतरुकुसुमं नवनीतं च-चक्षणं ते च ते मृदुकसुकुमारे च-अत्यन्तसुकुमारे इति विशेष्यपूर्वपदः &कर्मधारयः तस्यः स्पर्शो यास तास्तथा, 'ववगयकलिकलुसधोयनिद्धतरयमलाओ' व्यपगते कलिकलुपे-राटीपापकर्मणी Pायासां तास्तथा धौती-प्रक्षालिती निर्माती दग्धौ रजः स्पृष्टावस्थो रेणुः मलस्तु बद्धावस्थं रज एवेति धौतनिर्माताविव
धौतनिर्मातौ रजोमलौ यासा तास्तथा, ततः कर्मधारयः, 'सोमाउत्ति सोम्या-नीरुजः 'कंताओ'त्ति काम्याः 'पियदंसणाओ'त्ति सुभगाः, सुरूपा इति व्यक्त, 'जिणभत्तिदसणाणुरागेण हरिसियाओ'त्ति जिनं प्रति भक्त्या कृत्वा यो दर्शना-15॥५६॥ नुरागो-दर्शनेच्छा स तथा तेन हर्षिता:-सञ्जातरोमाञ्चादिहर्षकायाः, 'ओवइया यावित्ति अवपतिताश्चाप्यवतीर्णाः, जिनसगास'ति जिनसमीपे, 'दिषेण' मित्यादि देववर्णकवनेयं, नवरं 'ठियाओञ्चेब'त्ति ऊर्ध्वस्थानस्थिता इति ॥२६ ।।
दीप अनुक्रम
(२६)
भगवत् महावीरस्य वन्दनार्थे आगता: देवी-वर्णनं
~251