________________
आगम (१२)
भाग-१४ “औपपातिक" - उपांगसूत्र-१ (मूलं+वृत्ति:)
------------- मूलं [२६] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[११], अंगसूत्र-[११विपाकश्रुत” मूलं एवं अभयदेवसूरिरचिता वृत्ति:
देवीवर्णन सू० २६
प्रत
सुत्रांक [२६]
औपपा-IG|| भरणविशेषाः वलार्श-रूढिगम्यं दीनारमालिकाचन्द्रमालिकासूर्यमालिकास्तु दीनाराद्याकृतिमालाः काञ्चीमेखलयोः तिकम् । कट्याभरणयोर्यद्यपि नामकोशे एकार्थत्वमधीयते तथापीह विशेषो रूढेरवसेयः कलाप:-कण्ठाभरणविशेषो मेखलाकलाप
इति वा द्रष्टव्यं प्रतरकाणि-वृत्तपतला आभरणविशेषाः परिहेरगत्ति-रूव्यवसेयं पादजालघण्टिका:-पादाभरणविशेषाः ॥ ५५॥
किलिणीका:-क्षुद्रघण्टिकाः रनोरुजालं-रत्नमयं जन्योः प्रलम्बमानं सङ्कलकं क्षुद्रिका:-तत्प्रान्तपण्टिकाः वरनपुराणिप्रतीतानि क्षुद्रिकावरनूपुराणि वा-क्षुद्रघण्टिकाप्रधानतुलाकोटिकानि चलनमालिका-पादाभरणविशेषः कनकनिगलानिनिगडाकाराः सौवर्णपादाभरणविशेषाःजालक-चरणाभरणविशेषः, मकरमुखविराजमाननूपुराणि-प्रतीतानि । 'दसवण्णरागरइयरत्तमणहरे'त्ति दशार्द्धवण:-पञ्चवर्णं राग-रञ्जनद्रव्यैः कुसुम्भादिभियोनि रञ्जितत्वेन रक्तानीव रकानि मनो-8 हराणि च तानि तथा तानि अंशुकानि निवसिता इति योगः, महापाणि, नासानिःश्वासवायुवाद्यानि लघूनीत्यर्थः, चक्षु|हराणि अङ्गावारकत्वात् , वर्णस्पर्शयुक्तानि अतिशयवर्णादीनीत्यर्थः, 'हयलालापेलवाइरेगे' अश्वलालाभ्यः सकाशात् पेल-IN वानि-सुकुमाराण्यतिरेकेण यानि तानि तथा, 'धवले'त्ति कानिचिद्धबलानि, 'कणगखचियंतकम्मे कनकखचित-सुवर्णमण्डितम् अन्तकर्म-अञ्चलकर्म वानलक्षणं येषां तानि तथा, 'आगासफालियसरिसप्पहे' आकाशस्फटिकयोराकाशरूप-6 स्फटिकस्य वा सदृशी प्रभा येषां तानि तथा 'अंसुए नियत्थाओ'त्ति वस्त्राणि निवसिताः, 'आयरेणीति व्यक्तं, 'तुसारगोक्खीरहारदगरयपंडुरदुगुतसुकुमालमुकयरमणिजउत्तरिजाई पाउयाओ'त्ति व्यक्तं, नवरं तुषार-हिम दगरयत्ति-उदक-15 रजस्तद्वत् पाण्डुराणि यानि दुकूलानि-यखाणि तान्येव सुकुमालानि सुकृतानि रमणीयानि च यान्युत्तरीयाणि तानि तथा
दीप अनुक्रम
(२६)
भगवत् महावीरस्य वन्दनार्थे आगता: देवी-वर्णनं
~249~