________________
आगम
(१२)
प्रत
सूत्रांक
[६]
दीप
अनुक्रम [६]
मूलं [६]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र -[११], अंगसूत्र -[११] विपाकश्रुत" मूलं एवं अभयदेवसूरिरचिता वृत्तिः
औपपा. तिकम्
॥ ११ ॥
Jan Euca
भाग-१४ “औपपातिक” - उपांगसूत्र - १ (मूलं + वृत्ति:)
रीए पुरिसवरगंधहत्थी अहे दित्ते वित्ते विच्छिण्णविउद्भवणसयणासण जाणवाहणाइण्णे बहुवणबहुजायस्वरयते आओगपओगसंपत्ते विच्छडि अपरभक्त्तपाणे बहुदासीदासगोमहिसगवेलगप्पभूते पडिपुण्णजंतकोसकोट्ठागाराउधागारे बलवं दुब्बलपञ्चामित्ते ओहथकंटयं नियकंटयं मलिअकंदयं उडियकंदयं अकंटयं | ओहयसत्तुं निहयसत्तुं मलियसत्तुं उद्धिअसत्तुं निज्जियसत्तुं पराइअसत्तुं ववगयदुभिक्खं मारिभयविष्यमुकं स्वमं सिवं सुभिक्खं पसंतडिंबडमरं रज्जं पसासेमाणे विहरइ ॥ ( सू० ६ )
राजवर्णके लिख्यते - 'महाहिमवंतमहंत मलय मंदरम हिंदसारे' महाहिमवानिव महान् शेषराजपर्वतापेक्षया, तथा मलय:- पर्वतविशेषो मन्दरो - मेरुः महेन्द्रः - पर्वतविशेषः शक्रो वा, तद्वत्सारः - प्रधानो यः स तथा । 'अच्चन्त विसुद्धदीहराय कुलवंस सुप्पसूप' अत्यन्तविशुद्धो-निर्दोषो दीर्घः- चिरकालीनो यो राज्ञां कुलरूपो वंशस्तत्र सुष्ठु प्रसूतो यः स तथा। 'णिरंतरं रायलक्खणविराइयंगमंगे' राजलक्षणैः-स्वस्तिकादिभिः विराजितमङ्गमङ्ग - गात्रं यस्य स तथा मकारस्तु प्राकृत शैलीप्रभवः । 'मुइए'ति मुदितः प्रमोदवान्, अथवा निर्दोषमातृको, यदाह - "मुइओ जो होइ जोणिसुद्धो'त्ति । 'मुद्धाहिसित्ते'त्ति पितृपितामहादिभिः राजभिर्वा यो राज्येऽभिषिक्तः । 'माउपिउसुजाए'त्ति पित्रोर्विनीततया सत्पुत्रः । | 'दयपत्ते'त्ति प्राप्तकरुणागुणः । 'सीमंकरे'त्ति सीमाकारी, मर्यादाकारीत्यर्थः । 'सीमंधरे'त्ति कृतमर्यादापालकः । एवं 'खेमंकरे खेमंधरे' त्ति क्षेमं पुनरनुपद्रवता । 'मणुस्सिदे'त्ति मनुजेषु परमेश्वरत्वात् । 'जणवयपिय'त्ति जनपदानां पितेव १ मुदितो यो भवति योनिशुद्ध इति ।
noma
कोणिकराज्ञस्य वर्णनं
For Penal Use On
~ 161~
कोणिक ० सू० ६
॥ ११ ॥