________________
आगम (१२)
भाग-१४ “औपपातिक" - उपांगसूत्र-१ (मूलं+वृत्ति:)
------------- मूलं [५] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[११], अंगसूत्र-[११विपाकश्रुत” मूलं एवं अभयदेवसूरिरचिता वृत्ति:
तिकम्
॥१०॥
भायामउस्सेहसुप्पमाणे किण्हे अंजणघणकिवाणकुवलयहलधरकोसेज्जागासकेसकज्जलंगीखंजणसिंगभेदरि-1
दार पृथ्वीशि० यजंबूफलअसणकसणबंधणणीलुप्पलपत्तनिकरअयसिकुसुमप्पगासे मरकतमसारकलित्तणयणकीयरासिवण्णे णिद्धघणे अट्ठसिरे आर्यसयतलोवमे सुरम्मे ईहामियउसमतुरगनरमगरविहगवालगकिण्णररुरुसरभ-18|| चमरकुंजरचणलयपउमलयभत्तिचित्ते आईणगरूयबूरणवणीततूलफरिसे सीहासणसंठिए पासादीए दरिस|णिज्जे अभिरूवे पडिरूवे ॥ (सू०५) __ अथाधिकृतवाचनाऽऽनि(नि) यते ईसिं खंध समल्लीणे' मनाक् स्कन्धासन्न इत्यर्थः । 'एस्थ णं मह एके इत्यत्र एत्थ णंति शब्दः अशोकवरपादपस्य यदधोऽवेत्येवं सम्बन्धनीयः। 'विक्खंभायामजस्सेहसुप्पमाणे' विष्कम्भा-पृथुत्वम् , आयामो-दैय॑म् , उत्सेध उच्चत्वमेषु सुप्रमाण-उचितप्रमाणो यः स तथा । 'किण्हे'त्ति कालः, अत एव 'अंजणकवाणकुवलयहलधरकोसेज्जागासकेसकजलंगीखंजणसिंगभेदरिष्ठयजंबूफलअसणकसणबंधणनीलुप्पलपत्तनिकरअयसिकुसुमप्पगासे'नील इत्यर्थः, तत्र अञ्जनको बनस्पतिविशेषः हलधरकोसेज-बलदेववस्त्रं कज्जलाङ्गी-कज्जलगृहं शृङ्गभेद-महिषादिविषाणच्छेदः रिष्ठक-रतम् अशनको-बीयकाभिधानो बनस्पतिः सनबन्धन-सनपुष्पवृन्तं । 'मरकयमसारकलित्तणयणकीयरासिवण्णे' मरकत-रनं मसारो-महणीकारकः पापाणविशेषः, स चात्र कषपट्टः सम्भाव्यते, कलित्तंति-कटिनं ॥१०॥ | कृत्तिविशेषः नयनकीका-नेत्रमध्यतारा तद्राशिवर्णः काल इत्यर्थः । '
णिघणे स्निग्धघनः 'अट्ठसिरे' अष्टशिराः अष्ट| कोण इत्यर्थः । 'आयसयतलोवमे सुरम्मे ईहामियउसभतुरगनरमगरविहगवालगकिण्णररुरुसरभचमरकुंजरवणलयपउ
Auditurary.com
पृथ्वीशीलापट्टकस्य वर्णनं
~159~