SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ आगम (१२) भाग-१४ “औपपातिक" - उपांगसूत्र-१ (मूलं+वृत्ति:) ------------- मूलं [३] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[११], अंगसूत्र-[११विपाकश्रुत” मूलं एवं अभयदेवसूरिरचिता वृत्ति: , ४ ते णं पायव'त्ति यत्संबन्धाद् वनखण्ड इति । 'मूलमन्तो कन्दमन्तों' इत्यादीनि दश पदानि, तत्र कन्दो-मूलानामु परि वृक्षावयवविशेषो, मतुप्प्रत्ययश्चेह भूम्नि प्रशंसायां वा। स्कन्धा-स्थुडं । 'तय'त्ति त्वक् वल्कलं शाला-शाखा प्रवाल:पल्लवाकरः, शेषाणि प्रतीतानि । 'हरियमन्ते'त्ति क्वचिद् दृश्यते, तत्र हरितानि-नीलतरपत्राणि । 'अणुपुषसुजायरुइलवइभावपरिणय'त्ति आनुपूर्येण-मूलादिपरिपाट्या सुष्टु जाता रुचिराः वृत्तभावैश्च परिणताः परिगता वा ये ते तथा। 'अणेगसाहप्पसाहविडिमा' अनेकशाखाप्रशाखो विटपः-तन्मध्यभागो वृक्षविस्तारो वा येषां ते तथा । 'अणेगनरवामप्पमा सारियअग्गेज्झघणविउलवड्ड(बद्ध)खंधे'ति अनेकाभिर्नरवामाभिः सुप्रसारिताभिरग्राह्यो घनो-निविडो विपुलो-विस्तीणों बद्धो-जातः स्कन्धो येषां ते तथा, वाचनान्तरेऽत्र स्थानेऽधिकपदान्येवं दृश्यन्ते-'पाईणपडिणाययसाला उदीणदाहिणवि-18 |च्छिण्णा ओणयनयपणयविप्पहाइयओलंबपलंबलंबसाहप्पसाहविडिमा अवाईणपत्ता अणुईण्णपत्ता' इति, अयमर्थः-प्राचीनप्रतीचीनयोः-पूर्वापरदिशोरायता-दीर्घाः शाला:-शाखा येषां ते तथा, उदीचीनदक्षिणयोः-उत्तरयाम्ययोर्दिशोविस्तीर्णाविष्कम्भवन्तो येषां ते तधा, अवनता-अधोमुखा नता-आनम्राः प्रणताश्च-नन्तुं प्रवृत्ताः विप्रभाजिताश्च विशेषतो 5 |विभागवत्यः अवलम्बा-अधोमुखतया अवलम्बमानाः प्रलम्बाश्च-अतिदीर्घाः (लम्बाः) शाखाः प्रशाखाक्ष-यस्मिन् स तथाविधो विटपो येषां ते तथा, अवाचीनपत्रा:-अधोमुखपर्णाः अनुगीर्णपत्रा:-वृत्ततया अबहिर्निर्गतपर्णाः । अथाधिकृ-1 तवाचनाऽनुनि (नि) यते-'अच्छिद्दपत्ता नीरन्ध्रपत्राः । 'अविरलपत्ता' निरन्तरदलाः । 'अवाईणपत्ता' अवाचीनपत्रा १ वृक्षावयवविशेषो वेति प्रा khác वनखंडस्य वर्णनं ~152~
SR No.035014
Book TitleSavruttik Aagam Sootraani 1 Part 14 Vipakshrut and Auppatik Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages384
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_vipakshrut
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy