________________
आगम (१२)
भाग-१४ “औपपातिक" - उपांगसूत्र-१ (मूलं+वृत्ति:)
---------- मलं [१...] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[११], अंगसूत्र-[११विपाकश्रुत” मूलं एवं अभयदेवसूरिरचिता वृत्ति:
का अङ्किला इत्येके, जल्ला-वरनाखेलकाः, राज्ञः स्तोत्रपाठका इत्यन्ये, मलाः-प्रतीताः मौष्टिका-मल्ला एव ये मुष्टिभिः प्रहरन्ति, ४ विडम्बका:-विदूषकाः, कथका:-प्रतीताः, प्लवका-ये उत्प्लवन्ते नद्यादिकं वा तरन्ति, लासका-ये रासकान् गायन्ति,
जयशब्दप्रयोक्कारो वा, भाण्डा इत्यर्थः, आख्यायका-ये शुभाशुभमाख्यान्ति, लङ्का-महावंशानखेलकाः, मङ्खाः-चित्र
फलकहस्ता भिक्षुकाः, तूणइला-तूणाभिधानवाद्यविशेषवन्तः, तुम्बवीणिका-वीणावादकाः, अनेके च ये तालाचराः-ताला४दानेन प्रेक्षाकारिणस्तैरनुचरिता-आसेविता या सा तथा । 'आरामुज्जाणअगडतलायदीहियवप्पिणिगुणोववेया' आरमन्तिIS येषु माधवीलतागृहादिषु दम्पत्यादीनि क्रीडन्ति, आरामाः, उद्यानानि-पुष्पादिमवृक्षसालान्युत्सवादी बहुजनभो
ग्यानि, 'अगडत्ति' अवटा:-कूपाः, तडागानि-प्रतीतानि, दीपिका-सारणी, 'वप्पिणि'त्ति केदाराः, एतेषां ये गुणा| रम्यतादयस्तैरुपपेता-युक्ता या सा तथा, उप अप इत इत्येतस्य शब्दत्रयस्य स्थाने शकन्ध्वादिदर्शनादकारलोपे उपपेतेति भवति । कचित्पठ्यते 'नन्दणवणसन्निभप्पगासा' नन्दनवन-मेरोद्धितीयवनं तत्प्रकाशसन्निभः प्रकाशो यस्यां सा तथा, इह चैकस्य प्रकाशशब्दस्य लोपः उष्ट्रमुख इत्यादाविचेति ।
उब्बिद्धविउलगंभीरखायफलिहा चकगयमुसुंडिओरोहसयग्घिजमलकवाडघणदुप्पयेसा धणुकुडिलबंक-15 पागारपरिक्खिता कविसीसयवहरइयसंठियविरायमाणा अद्यालयचरियदारगोपुरतोरणपणयमुविभत्सरायमग्गा व्यायरियरदयदढफलिहइंदकीला 'उबिद्ध विउलगम्भीरखायफलिहा' उद्विद्ध-उद्धं विपुलं-विस्तीर्ण गम्भीरम्-अलब्धमध्यं खातम्-उपरिविस्तीर्णम्
SESAMACHAR
ॐ
Janasaram.org
चंपानगर्या: वर्णनं
~144~