________________
आगम
भाग-१४ "विपाकश्रुत" - अंगसूत्र-११ (मूलं+वृत्तिः )
श्रुतस्कंध: [२], ----------------------- अध्ययनं [१] ----------- --------- मूलं [३३] पूज्य आगमोद्धारकश्री संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[११], अंगसूत्र-[११] विपाकश्रुत" मूलं एवं अभयदेवसूरिरचिता वृत्ति:
१सुबाहध्ययन
प्रत
सूत्रांक
विपाके 18|मणुने २ मणामे २ सोमे २ सुभगे २ पियदसणे सुरूवे, बहुजणस्सवि य क भंते ! सुबाहुकुमारे इ ५ सोमे | श्रुत०२४ साहुजणस्सवि य णं भंते! सुबाहुकुमारे इहे इट्टरूवे ५ जाव सुरूवे सुवाहुणा भंते ! कुमारेणं ईमा एयारूवा
उराला माणुस्सरिद्धी किन्ना लद्धा किण्णा पत्ता किण्णा अभिसमन्नागया के वा एस आसि पुब्बभवे?, एवं ॥९१॥
खलु गोयमा! तेणं कालेणं तेणं सम० इहेच जंबुद्दीवे दीवे भारहे वासे हथिणाउरे णाम णगरे होत्था रिद्ध० तस्थ णं हथिणाउरे णगरे सुमुहे नाम गाहावई परिवसइ अहे, तेणं कालेणं तेणं समएणं धम्मघोसा
१ 'मणामेति मनसा अभ्यते--गम्यते पुनः पुनः संस्मरणतो यः स मनोऽमः, एवं मनोऽमरूपः, एतदेव प्रपञ्चयन्नाह –'सोमेति अरौद्रः सुभगो-वल्लभः "पियर्दसणे'त्ति प्रेमजनकाकारः, किमुक्तं भवति? –'सुरूवे'त्ति शोभनाकारः सुखभावश्चेति, एवंविधश्चैकजनापेक्षयाऽपि स्थादित्यत आह-बहुजणस्सवी'यादि, एवंविधश्च प्राकृतजनापेक्षवाऽपि स्यादित्यत आह-'साहुजणसबी'यादि । २'इमा एयारुव'त्ति इयं प्रत्यक्षा एतद्भपा-उपलभ्यमानस्वरूपैव, अकृत्रिमेत्यर्थः 'किण्णा लद्धति केन हेतुनोपार्जिता, 'किन्ना पत्त'त्ति केन हेतुना प्राप्ता उपार्जिता सती प्राप्तिमुपगता, 'किण्णा अभिसमन्नागय'ति प्राप्ताऽपि सती केन हेतुना आमिमुख्येन साङ्गत्येन च उपार्जनस्य च पश्चाद्भोग्यतामुपगतेति । 'को वा एस आसि पुन्वभवे' इह यावत्करणादिदं दृश्यं-'किनामए वा किं वा
गोएणं कयरसि वा गामंसि वा सन्निवेसंसि वा किं वा दचा किं वा भोचा किं वा समायरित्ता कस्स वा तहारूवस्स समणस्स वा माणस्स है वा अंतिते एगमबि आयरियं सुवयणं सोचा निसम्म सुबाहुणा कुमारेण इमा एयारूवा उराला माणुस्सिड्डी लद्धा पत्ता अमिसमन्नागय'ति ।
1-564545-45-1569
[३३]
दीप अनुक्रम [३५-३७]
॥११॥
सुबाहुकुमारस्य पूर्वभव: -- "सुमुख" एवं सुमुखस्य धर्म-आराधना
~128~