SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ आगम (११) भाग-१४ "विपाकश्रुत" - अंगसूत्र-११ (मूलं+वृत्तिः ) श्रुतस्कंध: [१], ----------------------- अध्ययनं [१०] ----------- ---------- मूलं [३२] पूज्य आगमोद्धारकश्री संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[११], अंगसूत्र-[११] विपाकश्रुत" मूलं एवं अभयदेवसूरिरचिता वृत्ति: अथ दशममुम्बरदत्ताख्यमध्ययनम् । प्रत सूत्रांक [३२] अथ दशमे किञ्चिलिख्यते जति णं भंते ! समणेणं भगवया महावीरेणं दसमस्स उक्खेवो, एवं खलु जंबू! तेणं कालेणं तेणं समएणं पूवद्धमाणपुरे णाम णगरे होत्या, विजयवद्धमाणे उजाणे माणिभद्दे जक्खे विजयमित्ते राया, तत्थ णं धणदेवे नाम सत्यवाहे होत्था अढ०, पियंगुनामभारिया अंजू दारिया जाव सरीरा, समोसरणं परिसा जाच पडि गया, तेणं कालेणं तेणं समएणं जेडे जाव अडमाणे जाब विजयमित्तस्स रन्नो गिहस्स असोगवणियाए अट्र दूरसामंतेणं वितिवयमाणे पासति एग इस्थियं सुकं भुक्खं निम्मंसं किडकिडीभूयं अहिचम्मावण नीलसाडगनियत्थं कट्ठाई कलुणाई विसराई कूवमाणं पासति २ चिंता लहेव जाव एवं वयासी-सा गं भंते! इत्थिया पुन्वभवे के आसि?, वागरणं, एवं खलु गोयमा! तेणं कालेणं तेणं समएणं इहेव जंबुद्दीवे दीवे भारहे वासे इंदपुरे णाम णगरे होस्था, तत्व णं इंददत्ते राया पुढवीसिरी नामं गणिया होत्था व-& पणओ, तते णं सा पुढवीसिरी गणिया इंदपुरे णगरे बहवे राईसर जावप्पभियओ बहूहि चुन्नप्पओगेहि |य जाव आभिओगेत्ता उरालाई माणुस्सगाई भोगभोगाई मुंजमाणा विहरति, सते णं सा पुढबीसिरी दीप अनुक्रम CAKACING [३४] अथ दशमं अध्ययनं "अंजू" आरभ्यते ...अत्र शीर्षकस्थाने अध्ययनस्य नाम्न: विषये कश्चित् स्खलना संभाव्यते- यत् “अंजू स्थाने 'उम्बरदत्त' इति मुद्रितं ~121
SR No.035014
Book TitleSavruttik Aagam Sootraani 1 Part 14 Vipakshrut and Auppatik Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages384
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_vipakshrut
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy