SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ आगम (०५) [भाग-१०] "भगवती"-अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१२], वर्ग [-], अंतर्-शतक [-], उद्देशक [१०], मूलं [४६९] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५] अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सूत्रांक [४६९] KI आरमाधिकाराद्रमप्रभादिभावानात्मत्वादिभावेन चिन्तयन्नाह-'आया भंते 'इत्यादि, अतति-सततं गच्छति तांस्तान | द पर्यायानित्यात्मा ततश्चात्मा-सद्रूपा रत्नप्रभा पृथिवी 'अन्न'त्ति अनात्मा असद्रूपेत्यर्थः 'सिय आया सिय नोआय'त्ति स्यात्सती स्थादसती 'सिय अवत्त, ति आत्मत्वेनानात्मत्वेन च व्यपदेष्टुमशक्यं वस्त्विति भावः, कथमवक्तव्यम् । इत्याह-आत्मेति च नोआत्मेति च वक्तुमशक्यमित्यर्थः, अप्पणो आइडे'त्ति आत्मनः-स्वस्य रलप्रभाया एव वर्णादिपर्यायः |'आदिष्टे'आदेशे सति तैय॑पदिष्टा सतीत्यर्थः आत्मा भवति,स्वपर्यायापेक्षया सतीत्यर्थः, परस्स आइडे नोआय'त्ति परस्य ★ शर्करादिपृथिव्यन्तरस्य पर्यायरादिष्टे-आदेशे सति तैय॑पदिष्टा सतीत्यर्थः नोआत्मा-अनारमा भवति, पररूपापेक्षया सतीत्यर्थः, 'तदुभयस्स आइडे अवत्तीति तयोः-स्वपरयोरुभयं तदेव बोभयं तदुभयं तस्य पर्यायैरादिष्टे-आदेशे सति तदुभयपर्याययंपदिष्टेत्यर्थः 'अवक्तव्यम्' अवाच्यं वस्तु स्यात् , तथाहि-न ह्यसौ आत्मेति वक्तुं शक्या, परपर्या| यापेक्षयाऽनात्मत्वात्तस्याः, नायनात्मेति वक्तुं शक्या, स्वपर्यायापेक्षया तस्या आत्मत्वादिति, अवक्तव्यत्वं चात्मानात्मशब्दापेक्षयैव न तु सर्वथा, अवक्तव्यशब्देनैव तस्या उच्यमानत्वाद्, अनभिलाप्यभावानामपि भावपदार्थवस्तुप्रभृतिशब्दैरनभिलाप्यशब्देन वाऽभिलाप्यत्वादिति । एवं परमाणुसूत्रमपि ॥ द्विप्रदेशिकसूत्रे पडू भङ्गाः, तत्राधास्त्रयः सकलस्कन्धा|पेक्षा पूर्वोक्ता एव तदन्ये तु त्रयो देशापेक्षाः, तत्र च 'गोयमे'त्यत आरभ्य व्याख्यायते-अप्पणोति स्वस्य पर्यायः 'आदि?'त्ति आदिष्टे-आदेशे सति आदिष्ट इत्यर्थः द्विप्रदेशिकस्कन्ध आत्मा भवति १एवं परस्य पर्यायैरादिष्टोऽनात्मा २ तदुभयस्य-द्विपदेशिकस्कन्धतदन्यस्कन्धलक्षणस्य पर्यायैरादिष्टोऽसाववक्तव्यं वस्तु स्थात्, कथम् , आत्मेति | 1525153455* दीप अनुक्रम [५६२] Pandurary.org ~99~
SR No.035010
Book TitleSavruttik Aagam Sootraani 1 Part 10 Bhagavati Mool evam Vrutti Part 3
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages514
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size111 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy