________________
आगम (०५)
[भाग-१०] "भगवती"-अंगसूत्र-५ (मूलं+वृत्ति:)
शतक [१२], वर्ग [-], अंतर्-शतक [-], उद्देशक [७], मूलं [४५७] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५] अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सूत्रांक [४५७]
व्याख्या- उत्तरेणचि एवं उर्खपि अहे असंखेजाओ जोयणकोडाकोडीओ आयामविक्खंभेणं । एपंसिणं भंते ! एमहा- १२ शतके प्रज्ञप्तिलगंसि लोगंसि अस्थि केइ परमाणुपोग्गलमत्तेवि पएसे जत्थ णं अयं जीवे न जाए वा न मए बावि, उद्देशः अभयदेवी- गोयमा ! नो इणढे समढे, से केणटेणं भंते ! एवं बुबह एयंसिणं एमहालगंसि लोगंसि नत्थि केइ परमाणु- महति लोके या वृत्तिः । पोग्गलमेरोवि पएसे जत्थ णं अयं जीवे ण जाए वा न मए वावि?, गोयमा ! से जहानामए के पुरिसे जन्ममर
णाभ्यां ॥५७९॥] * अपासपस्स एग महं अयावयं करेजा, से णं तत्थ जहन्नेणं एको वा दो चा तिन्नि वा उकोसेणं अयासहस्सा पक्खिचेजा ताओ णं तस्थ पउरगोयराओ पउरपाणियाओ जहन्नेणं एगाहं वा बियाहं वा तियाहं वा
व्यापकता
सू४५७ |उकोसेणं छम्मासे परिवसेज्जा, अस्थि णं गोयमा तस्स अयावयस्स केई परमाणुपोग्गलमेत्तेवि पएसे जे णं नासिं अयाणं उचारेण वा पासवणेण वा खेलेण वा सिंघाणएण वा वंतेण वा पित्तेण वा पूएण वा सु
केण वा सोणिएण वा चम्मेहिं वा रोमेहिं वा सिंगेहिं वा खुरेहिं या नहेहिं पा अणाकंतपुषे भवइ १, भगवंद छणो तिणढे समझे, होजाविणं गोयमा! तस्स अपाययस्स केई परमाणुपोग्गलमेसेवि पएसे जे णं सार्सि Mअयाण उचारेण वा जाप णहेहिं वा अणकतपुचे णो चेव णं एयंसि एमहालगंसि लोगसि लोगस्स य सासर्य
भावं संसारस्स य अणादिभावं जीवस्स य णिचभावं कम्मबहुतं जम्मणमरणवाहुल्लं च पहुच नस्थि ५७९॥ कर परमाणुपोग्गलमेसेवि पएसे जत्थ णं अयं जीवे न जाए वा न मए वावि, से तेणढणं तं चेव जाव न मए वावि ॥ (सूर्घ ४५७)
3+CCCCCRACK
दीप अनुक्रम [५५०]
~68~