SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ आगम (०५) [भाग-१०] "भगवती"-अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१२], वर्ग [-], अंतर्-शतक -1, उद्देशक [४], मूलं [४४७,४४८] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५] अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सूत्रांक [४४७, ४४८] दीप अनुक्रम व्याख्या- ततो मनःपुद्गलपरिवर्तनिर्वर्तनाकालोऽनन्तगुणः, कथम् ?, यद्यप्यानप्राणपुद्गलेभ्यो मनःपुद्गलाः सूक्ष्मा बहुप्रदेशाश्चे- १२ शत प्रज्ञप्तिः त्यल्पकालेन तेषां ग्रहणं भवति तथाऽप्येकेन्द्रियादिकायस्थितिवशान्मनसश्चिरेण लाभान्मानसपुद्गलपरिवत्र्तों बहुकाल- ४ उद्देश: अभयदेवीसाध्य इत्यनन्तगुण उक्तः, ततोऽपि वाक्पुद्गलपरिवर्तनिवर्तनाकालोऽनन्तगुणः, कथम् , यद्यपि मनसः सकाशादाषा | | परावीशीघ्रतरं लभ्यते द्वीन्द्रियाद्यवस्थायां च भवति तथाऽपि मनोद्रव्येभ्यो भाषाद्रव्याणामतिस्थूलतया स्तोकानामेवैकदा प्र-51 ल्पवहुत्वं ॥५७०॥ दहणात्ततोऽनन्तगुणो वाकुपुद्गलपरिवर्तनिर्वर्तनाकाल इति, ततो वैक्रियपुद्गलपरिवर्तनिर्वर्तनाकालोऽनन्तगुणो, वैक्रिय सू४४८ शरीरस्थातिबाहुकाललभ्यत्वादिति ॥ पुद्गलपरिवानामेवाल्पबहुत्वं दर्शयन्नाह एएसिणं भंते ! ओरालियपोग्गलपरियट्टाणं जाव आणापाणुपोग्गलपरियहाण य कयरे २ हिंतो जाव | विसेसाहिया वा ?, गोयमा ! सबथोवा वेउबियपो० वइपो० परि० अणंतगुणा मणपोग्गलप० अणंत. आणापाणुपोग्गल. अनंतगुणा ओरालियपो० अर्णतगुणा तेयापो० अणंत कम्मगपोग्गल० अर्णतगुणा । सेवं * ४ भंते ! सेवं भंतेत्ति भगवं जाव विहरइ (सूत्रं ४४८)॥१२-४॥ 'एएसि णमित्यादि, सर्वस्तोका वैक्रियपुद्गलपरिवर्ता बहुतमकालनिर्वर्तनीयत्वात्तेषां, ततोऽनन्तगुणा वागविषया अल्पतरकालनिर्वय॑त्वात् , एवं पूर्वोक्तयुक्त्या बहुबहुतराः क्रमेणान्येऽपि वाच्या इति ॥ द्वादशशते चतुर्थः ॥ १२-४॥ ॥५७०11 ४। ग्रन्धानम् ॥ १२०००। [५४०, ५४१] अत्र द्वादशमे शतके चतुर्थ-उद्देशक: परिसमाप्त: ~50~
SR No.035010
Book TitleSavruttik Aagam Sootraani 1 Part 10 Bhagavati Mool evam Vrutti Part 3
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages514
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size111 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy