________________
आगम (०५)
[भाग-१०] "भगवती"-अंगसूत्र-५ (मूलं+वृत्ति:)
शतक [१९], वर्ग [-], अंतर्-शतक [-], उद्देशक [८], मूलं [६५९] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५] अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सूत्रांक [६५९]
दीप अनुक्रम
गोयमा ! तिविहा अन्नाणनिवत्ती पं०, तं-मइअन्नाणनिचत्ती सुपअन्नाणनिवत्ती विभंगनाणनिवत्ती, एवं|४|| जस्स जइ अन्नाणा जाववेमाणियाणं । कइविहाणं भंते !जोगनिवत्ती प०?, गोयमा! तिविहा जोगनिवत्ती प०, तं०-मणजोगनिवत्ती वयजोगनिवत्ती कायजोगनिवत्ती, एवं जाववेमाणियाण जस्स जइविहो जोगो। कहविहा णं भंते! उवओगनिबत्ती प०१, गोयमा! दुविहा उचओगनिवत्ती प०, तं०-सागारोवओगनिवत्ती
अणागारोवओगनिबत्ती एवं जाव वेमाणियाणं, [अत्र सहगा वाचनान्तरे-जीवाणं निवत्ती कम्मप्पगडी ||| सरीरनिवत्ती । सर्विदियनिवत्ती भासा य मणे कसाया य॥१॥ बन्ने गंधे रसे फासे संठाणविही य होड बोद्धयो । लेसादिहीणाणे उचओगे चेव जोगे य॥२॥] सेवं भंते !२॥ (सूत्रं ६५९) ॥१९-८॥
'कइविहे ण मित्यादि, निर्वर्त्तनं-निवृत्तिनिष्पत्तिजविस्यैकेन्द्रियादितया निवृत्तिजीवनिवृत्तिः 'जहा बडगबंधो तेय||गसरीरस्स'त्ति यथा महल्लबन्धाधिकारेऽऽष्टमशते नवमोद्देशकाभिहिते तेजाशरीरस्य बन्ध उक्त एवमिह निवृत्तिवाच्या, | सा च तत एव दृश्येति ।। पूर्व जीवापेक्षया निर्वृत्तिरुक्ता, अथ तत्कार्यतद्धर्मापेक्षया तामाह-'कइविहे त्यादि, 'कसायनिवत्ति'त्ति कषायवेदनीयपुद्गलनिर्वर्तनं 'जस संठाणति तत्राप्कायिकानां स्तिबुकसंस्थानं तेजसा सूचीकलापसंस्थानं वायूनां पताकासंस्थानं वनस्पतीनां नानाकारसंस्थान विकलेन्द्रियाणां हुण्डं पञ्चेन्द्रियतिरश्चां मनुष्याणां च षड् व्यन्तरादीनां समचतुरस्रसंस्थानम् ॥ एकोनविंशतितमशतेऽष्टमः ॥ १९-८॥
AARCRACK
[७७०
-७७३]
अत्र एकोनविंशतितमे शतके सप्तम-उद्देशक: परिसमाप्त:
~452