SearchBrowseAboutContactDonate
Page Preview
Page 443
Loading...
Download File
Download File
Page Text
________________ आगम (०५) [भाग-१०] "भगवती"-अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१९], वर्ग [-], अंतर-शतक [-], उद्देशक [३], मूलं [६५३] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५] अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सूत्रांक [६५३]] १७६७॥15 N दीप अनुक्रम [७६४] वा लग्नाः 'संघट्ठिय'त्ति सङ्कषिताः 'परिताविय'त्ति पीडिताः 'उदविय'त्ति मारिता, कथम् ?, यतः पिट्ठति पिष्टाः प्रज्ञप्तिः ||४||'एमहालियति एवमहतीति महती चातिसूक्ष्मेति भावः यतो विशिष्टायामपि पेषणसामध्यां केविन पिष्टा नैव च छता ||KLA अभयदेवी उद्देश ३ अपीति ॥ 'अत्थेगइया संघट्टिय'त्ति प्रागुक्तं सङ्घश्चाक्रमणभेदोऽत आक्रान्तानां पृथिव्यादीनां यादृशी वेदना भवति या वृत्तिः पृथ्व्यादि. तत्परूपणायाह-'पुनवी'त्यादि, 'अकंते समाणे'त्ति आक्रमणे सति 'जमलपाणिण'त्ति मुष्टिनेति भावः 'अणि? शरीरमह| समणाउसो'त्ति गौतमवचनम् 'एत्तोति उक्तलक्षणाया वेदनायाः सकाशादिति ॥एकोनविंशतितमशते तृतीयः ॥२१-२॥ त्तावेदने सू६५३ पृथिवीकायिकादयो महावेदना इति तृतीयोद्देशकेऽभिहितं, चतुर्थे तु नारकादयो महावेदनादिधम्मैंर्निरूप्यन्त इत्येवं|संबद्धस्यास्येदमादिसूत्रम्द सिय भंते ! नेरइया महासवा महाकिरिया महावयणा महानिजरा ? गोपमा ! णो तिणढे समढे १ सियर भंते ! नेरइया महासवा महाकिरिया महावयणा अप्पनिजरा ? हंता सिया २, सिय भंते ! नेरइया महासवा महाकिरिया अप्पवेयणा महानिज्जरा?, गोयमाणो तिणढे समढे ३, सिय भंते ! मेरइया महासवा महाकिरिया अप्पचेदणा अप्पनिजरा ? गोयमा । णो तिणट्टे समढे ४, सिय भंते ! नेरइया महासवा अप्पकि-| रिया महावेदणा महानिजरा ?, गोयमाणो तिणढे समढे ५, सिय भंते ! नेरइया महासवा अप्पकिरिया | ७६७॥ महावेयणा अप्पनिज्वरा?, गोयमा ! नोतिणढे समढे ६, सिय भंते । नेरतिया महासवा अप्पकिरिया अप्प अत्र एकोनविंशतितमे शतके तृतीय-उद्देशक: परिसमाप्त: अथ एकोनविंशतितमं शतके चतुर्थ-उद्देशकः आरभ्यते ~443~
SR No.035010
Book TitleSavruttik Aagam Sootraani 1 Part 10 Bhagavati Mool evam Vrutti Part 3
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages514
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size111 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy