________________
आगम (०५)
[भाग-१०] "भगवती"-अंगसूत्र-५ (मूलं+वृत्ति:)
शतक [१५], वर्ग -1, अंतर्-शतक [-], उद्देशक [-], मूलं [५४१] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५] अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सूत्रांक
व्याख्या- प्रज्ञप्तिः अभयदेवीया वृत्तिः ॥६६॥
ACANCHA
[५४१]
गोसालस्स मंखलिपुत्तस्स एयम8 नो आढामि नो परिजाणामि तुसिणीए संचिहामि, तए णं अहं गोयमा।||१५ गोशारायगिहाओ नगराओ पडिनिक्खमामि प०२णालंदं वाहिरियं मज्झमज्झेणं जेणेव तंतुवायसाला तेणेव | लकशते उवा०२दोचं मासखमणं उपसंपज्जित्ताणं विहरामि, तए णं अहं गोयमा ! दोच्चं मासक्खमणपारणगंसि
श्रीवीरेण
गोशालतंतुवायसालाओ पडिनिक्खमामि तं०२ नालंदं बाहिरियं मज्झमज्झेणं जेणेव रायगिहे नगरे जाव अड
संगमा |माणे आणंदस्स गाहावइस्स गिहं अणुप्पविढे, तए णं से आणंदे गाहावती मम एज्जमाणं पासति एवं
सू ५४१ |जहेच विजयस्स नवरं ममं विउलाए खजगविहीए पडिलाभेस्सामीति तुट्टे सेसं तं चेव जाव तचं मासक्खमणं उवसंपजित्ताणं विहरामि, तए णं अहं गोयमा! तचमासक्खमणपारणगंसि तंतुवायसालाओ पडिनिक्खमामि तं०२ तहेव जाव अडमाणे सुणंदस्स गाहावइस्स गिहं अणुपविहे, तएणं से सुणंदे गाहावती एवं जहेव विजयगाहावती नवरं ममं सबकामगुणिएणं भोयणेणं पडिलाभेति सेसं तं चेव जाव चउत्थं मासक्खमणं 8 उवसंपज्जित्ताणं विहरामि, तीसे णं नालंदाए बाहिरियाए अदूरसामंते एत्थ णं कोल्लाए नाम सन्निवेसे होत्था सन्निवेसवन्नओ, तत्थ णं कोल्लाए संनिवेसे बहुले नाम माहणे परिवसइ अढे जाव अपरिभूए रिउच्वेयजावसुपरि
M ॥६६॥ निहिए यावि होस्था,तएणं से बहुले माहणे कत्तियचाउम्मासियपाडिवगंसि विउलणं महुघयसंजुत्तेणं परमपणेणं माहणे आयामेत्था, तए णं अहं गोयमा! चउत्थमासक्खमणपारणगंसि तंतुवायसालाओ पडिनिक्खमामि तं०२णालंदं वाहिरियं मज्झमज्झेणं निग्गच्छामि नि०२ जेणेव कोल्लाए संनिवेसे तेणेव उचागच्छामि २
दीप अनुक्रम [६३९]
SACS
weredturary.com
गोशालक-चरित्रं
~233