SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ आगम (०५) [भाग-१०] "भगवती"-अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१४], वर्ग [-], अंतर्-शतक [-], उद्देशक [३], मूलं [५०९] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५] अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सूत्रांक [५०९] व्याख्या-1||य १४ माय १५ लोभे य १६ । चत्तारि य सन्नाओ २० नेरइयाण परीणामे ॥२॥” इति, तत्र चाद्यपदद्वयस्याभिलापो|| १४ शतके प्रज्ञप्तिः दर्शित एव, शेषाणि त्वष्टादशाद्यपदद्वयाभिलापेनाध्येयानीति ॥ चतुर्दशशते तृतीयः ॥१४-३॥ ४ उद्देश अभयदेवी नारकपरि. यावृत्तिः __तृतीयोद्देशके नारकाणां पुद्गलपरिणाम उक्त इति, चतुर्थोद्देशकेऽपि पुद्गलपरिणामविशेष एवोच्यते इत्येवंसम्बन्ध रूक्षतादिसू ॥६३८॥ स्यास्येदमादिसूत्रम्I एस णं भंते ! पोग्गले तीतमणतं सासयं समयं लुक्खी समयं अलुक्खी समय लुक्खी वा अलुक्खी || ५०९-५१० वा ? पुर्षि च ण करणेणं अणेगवन्नं अणेगरूवं परिणाम परिणमति !, अह से परिणामे निजिन्ने भवति तो पच्छा एगवन्ने एगरूवे सिया ?, हंता गोयमा! एस गं पोग्गले तीते तं चेव जाव एगरूवे सिया ॥ एस णं । भंते ! पोग्गले पड्डप्पन्नं सासयं समयं ? एवं चेव, एवं अणागयमणतंपि ॥ एस णं भंते ! खंधे तीतमणतं ? एवं चेव खंधेवि जहा पोग्गले (सूत्रं ५१०)॥ 'एस णं भंते 'इत्यादि, इह पुनरुद्देशकार्थसङ्घहगाथा क्वचिद् दृश्यते, सा चेयं-"पोग्गल १ खंधे २ जीचे ३ परमाणू ४ सासए य ५ चरमे य । दुविहे खलु परिणामे अज्जीवाणं च जीवाणं ६ ॥१॥" अस्याश्चार्थ उद्देशका_धिगमावगम्य | एयेति, 'पुग्गले'त्ति पुनलः परमाणुः स्कन्धरूपश्च 'तीतमणं सासर्य समय'ति विभक्तिपरिणामादतीते अनन्ते अप-15) रिमाणत्वात् शाश्वते अक्षयत्वात् 'समये काले 'समय लुक्खी'ति समयमेकं यावद्रूक्षस्पर्शसद्भावाद्रूक्षी, तथा दीप अनुक्रम [६०६] अत्र चतुर्दशमे शतके तृतीय-उद्देशक: परिसमाप्त: अथ चतुर्दशमे शतके चतुर्थ-उद्देशक: आरब्ध: ~186
SR No.035010
Book TitleSavruttik Aagam Sootraani 1 Part 10 Bhagavati Mool evam Vrutti Part 3
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages514
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size111 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy