SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ आगम (०५) [भाग-१०] "भगवती"-अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१४], वर्ग -1, अंतर्-शतक [-], उद्देशक [३], मूलं [५०७-५०८] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५] अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सूत्रांक [५०७-५०८] दीप व्याख्या- 'अस्थि ण'मित्यादि, 'सकारेइ बत्ति सत्कारो-विनयाहेषु वन्दनादिनाऽऽदरकरणं प्रवरवस्खादिदानं वा 'सत्कारो १४ शतके प्रज्ञाप्तःशापवरवत्थमाईहिं' इति वचनात् 'सम्माणेइ वत्ति सन्मानः-तथाविधप्रतिपत्तिकरण 'किहकम्मेह वत्ति कृतिकर्म- ३ उद्देश: अभयदेवी-1 या वृत्तिः२ | वन्दनं कार्यकरणं वा 'अन्भुट्ठाणेइ वत्ति अभ्युत्थान-गौरवाईदर्शने विष्टरत्यागः 'अंजलिपग्गहेइ बत्ति अञ्जलि- नारकादी | प्रग्रहः-अञ्जलिकरणम् 'आसणाभिग्गहेइ बत्ति आसनाभिग्रहः-तिष्ठत एवं गौरव्यस्यासनानयनपूर्वकमुपविशतेति || ना सत्कारा ॥६३७॥ भणनं 'आसणाणुप्पयाणेइ वत्ति आसनानुप्रदान-गौरव्यमाश्रित्यासनस्य स्थानान्तरसञ्चारणं 'इंतस्स पचुग्गच्छण दिदेवानां ४ मध्येन गय'त्ति आगच्छतो गौरव्यस्याभिमुखगमनं 'ठियस्स पजुवासणय'त्ति तिष्ठतो गौरव्यस्य सेवेति 'गच्छंतस्स पडिसंदिसाहणय'त्ति गच्छतोऽनुवजनमिति, अयं च विनयो नारकाणां नास्ति, सततं दुःस्थत्वादिति ॥ पूर्व विनय उक्तः, अथ५०७-५०८ तद्विपर्ययभूताविनयविशेषं देवानां परस्परेण प्रतिपादयन्नाह-'अप्पहिए णमित्यादि, ‘एवं एएणं अभिलावेण मि-16 त्यादौ 'आइहिउद्देसए'त्ति दशमशतस्य तृतीयोद्देशके 'निरवसेसं ति समस्तं प्रथम दण्डकसूत्रं वाच्यं, तत्र चाल्पर्द्धिक| महर्दिकालापकः समर्द्धिकालापकश्चेत्यालापकद्वयं साक्षादेव दर्शितं, केवलं समर्द्धिकालापकस्यान्तेऽयं सूत्रशेषो दृश्यः|'गोयमा ! पुषिं सत्येणं अकमित्ता पच्छा वीईवएना नो पुर्वि वीईवइसा पच्छा सत्थेणं अकमिजत्ति, तृती-15 || यस्तु महर्धिकाल्पर्धिकालापक एवं-'महहिए णं भंते ! देवे अप्पडियरस देवस्स मज्झमज्झेर्ण वीइवएज्जा,||||७|| दाहंता वीइवएजा, से णं भंते । किं सत्येणं अकमित्ता पभू अणकमित्ता पभू?" शखेण हत्वाऽहत्वा वेत्यर्थः, 'गोयमा।|| अक्कमित्तावि पभू अणकमित्तावि पभू , से णं भंते !किं पुर्षि सत्येणं अक्कमित्ता पच्छा वीइवएज्जा पुर्षि वीइव अनुक्रम [६०४ -६०५] SARERaininternational ~184
SR No.035010
Book TitleSavruttik Aagam Sootraani 1 Part 10 Bhagavati Mool evam Vrutti Part 3
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages514
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size111 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy