SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ आगम (०५) [भाग-१०] "भगवती"-अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१४], वर्ग [-], अंतर्-शतक [-], उद्देशक [१], मूलं [५०२] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सूत्रांक [५०२] व्याख्या- गुववाग'त्ति अनन्तरं-अव्यधानं परम्परं पहिनादिसमयरूपमविघमामं उत्पन्न-उत्पादो येषां ते तथा, पते च विन- १४ शतके प्रज्ञप्तिः ॥ हगतिकाः, विग्रहगतौ हि द्विविधस्याप्युत्पादस्याविद्यमानत्वादिति ॥ अथानन्तरोपपन्नादीनाभिस्यायुर्वन्धमभिधातुमाह-18 १ उद्देशः अभयदेवी-IN दवा- 'अणंतरेत्यादि, इह चानन्तरोपपन्नानाममन्तरपरम्परानुपपनानां च चतुर्विधस्याप्यायुषः प्रतिषेधोऽभ्येतव्यः, तस्या- अनन्तरापति मवस्थायां तथाविधाभ्यवसायस्थानाभावेन सर्वजीवानामायुषो बन्धाभावात् , स्वायुपविभागादौ च शेषे बन्धसद्भा-माधु टाकरणादि ॥३॥ वात्, परम्परोपपन्नकास्तु स्वायुषः पण्मासे शेषे मतान्तरेणोत्कर्षतः षण्मासे जघन्यतश्चान्तर्मुहुर्ते शेषे भवप्रत्ययात्तिर्यग्म-18 सू ५०२ नुष्यायुषी एव कुर्वन्ति नेतरे इति, 'एवं जाव वेमाणिय'त्ति अनेनोक्तालापकत्रययुक्तचतुर्विंशतिदण्डकोऽध्येतन्य इति सूचितं, यश्चात्र विशेषतं दर्शयितुमाह-'नवरं पंचिंदिए'त्यादि ॥ अथानन्तरनिर्गतत्वादिनाऽपरं दण्डकमाह४ नेरइया णमित्यादि, तत्र निश्चितं स्थानान्तरप्राप्त्या गर्त-नामनं निर्गतं अनन्तरं-समयादिना निर्व्यवधान निर्गतं येषां है| तेऽनन्तरनिर्गतास्ते च येषां नरकादद्वत्तानां स्थानान्तरं प्राप्तानां प्रथमः समयो वर्सते, तथा परम्परेण-समयपरम्परया | निर्गतं येषां ते तथा, ते च येषां नरकाचुद्वत्तानामुत्पत्तिस्थानप्राप्तानां यादयः समया:, अनन्तरपरम्परानिर्गतास्तु थे 18 नरकादुद्वत्ताः सन्तो विग्रहगतौ वर्तन्ते न तावदुत्पादक्षेत्रमासादयन्ति तेषामनन्तरभावेन परम्परभावेन चोत्पावक्षेत्रा प्राप्तस्वेन निश्चयेनानिर्गतत्वादिति ॥ अथानन्तरनिर्गतादीनाश्रित्यायुर्वन्धमभिधातुमाह-अर्णतरे'त्यादि, इह च पर-17 सम्परानिग्गेता नारकाः सर्वाण्यापि बान्ति, यतस्से मनुष्याः पञ्चेन्द्रियतिर्यश्च एवं च भवन्ति, ते च सर्वोयुर्वन्धका || एवेति, एवं सर्वेऽपि परम्परनिर्गता वैक्रियजन्माना, औदारिकजन्मानोऽप्युदत्ताः केचिन्मनुष्यपञ्चेन्द्रियतियशो भवन्त्य RASANSAR दीप अनुक्रम [५९९] SanEairataniKLA ~176~
SR No.035010
Book TitleSavruttik Aagam Sootraani 1 Part 10 Bhagavati Mool evam Vrutti Part 3
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages514
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size111 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy