SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ आगम (०५) [भाग-१०] "भगवती"-अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१३], वर्ग [-1, अंतर्-शतक [-], उद्देशक [४], मूलं [४८२-४८२.R] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५] अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सूत्रांक [४८२४८२R] व्याख्या-1 जघन्यपदे औपचारिका अवगाहप्रदेशा अधस्तना उपरितना वा तथोत्कृष्टपदेऽपि, न हि निरुपचरिता अनन्ता आकाशप्र- १३ शतके अभयदेवी- देशा अवगाहतः सन्ति, लोकस्याप्यसङ्ख्यातप्रदेशात्मकत्वादिति । इह च प्रकरणे इमे वृद्धोक्तगाथे भवतः-"धम्माइप- 10 ४ उद्देशः या वृत्तिः२ एसेहिं दुपएसाई जहन्नयपयमिम । दुगुणदुरूवहिएणं तेणेव कहं नु हु फुसेज्जा ॥१॥ एत्थ पुण जहन्नपयं लोगते तथा अस्तिका स्वायतत्प्रदेशMERM लोगमालिहिजे । फुसणा दावेयवा अहवा खंभाइकोडीए ॥२॥” इति [ जघन्यपदे द्विप्रदेशादिदिगुणद्विरूपाधिधर्मादिप्र- II देशैस्तेनैव कथं नु स्पृशेत् ॥१॥ अत्र जघन्यपदं लोकान्ते ततो लोकमालिख्य स्पर्शनां दर्शयेद् अथवा स्तम्भादिको-18 सू४८२ व्याम् ॥२॥] 'एगे भंते । अद्धासमए'इत्यादि, इह वर्तमानसमयविशिष्टः समयक्षेत्रमध्यवर्ती परमाणुरद्धासमयो ग्राह्यः, अन्यथा तस्य धर्मास्तिकायादिप्रदेशैः सप्तभिः स्पर्शना न स्यात् , इह च जघन्यपदं नास्ति, मनुष्यक्षेत्रमध्यवर्तित्वादद्धासमयस्य, जघन्यपदस्य च लोकान्त एव सम्भवादिति, तत्र सप्तभिरिति, कथम्?, अद्भासमयविशिष्ट परमाणुद्रव्यमेकत्र || धर्मास्तिकायप्रदेशेऽवगाढमन्ये च तस्य पट्सु दिक्ष्विति सप्तति, जीवास्तिकायप्रदेशैश्चानन्तरेकप्रदेशेऽपि तेपामनन्तत्वात्, 'एवं जाव अद्धासमपहि'ति, इह यावत्करणादिदं सूचितम्-एकोऽद्धासमयोऽनन्तैः पुद्गलास्तिकायप्रदेशैरद्धासमयैश्च स्पृष्ट । है इति, भावना चास्यैवभू-अद्धासमयविशिष्टमणुद्रव्यमद्धासमयः, स चैकः पुद्गलास्तिकायप्रदेशैरनन्तः स्पृश्यते, एकद्र-|| il व्यस्य स्थाने पार्वतश्चानन्तानां पुद्गलानां सद्भावात् , तथाऽद्धासमयैरनन्तरसौ स्पृश्यते अद्धासमयविशिष्टानामनन्ता-II॥१२॥ नामप्यणुद्रव्याणामद्धासमयत्वेन विवक्षितत्वात् तेषां च तस्य स्थाने तत्पार्वतश्च सद्भावादिति ॥ धर्मास्तिकायादीनां प्रदेशतः स्पर्शनोकाऽथ द्रव्यतस्तामाह-'धम्मत्थिकारण'मित्यादि, 'नस्थि एगणवि'त्ति सकलस्य धमास्तिकायद्र दीप अनुक्रम [५७८-५७९] SAREastatinintennational मूल संपादने सूत्र-क्रमांकने किंचित् स्खलना दृश्यते-सूत्रक्रमांक ४८२ द्वि-वारान् लिखितं संभाव्यते ~134
SR No.035010
Book TitleSavruttik Aagam Sootraani 1 Part 10 Bhagavati Mool evam Vrutti Part 3
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages514
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size111 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy