SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ आगम (०५) [भाग-१०] "भगवती"-अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१३], वर्ग [-], अंतर्-शतक [-], उद्देशक [४], मूलं [४८२-४८२.R] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सूत्रांक १३ शतके ४ उद्देशः अस्तिकायतत्प्रदेश स्पशेना सू४८२ [४८२ ४८२R] व्याख्या रेण भावनीयम् ॥ धर्मास्तिकायादीनां ४ पुन्नलास्तिकायस्व चैकैकप्रदेशस्य स्पर्शमीक्ता, अथ तस्यैव द्विप्रदेशादिरक- प्रज्ञप्तिः शन्धानां तां दर्शयन्नाह-दो भंते ! इत्यादि, इह चूर्णिकारव्याख्यानमिद-लोकान्ते द्विपदेशिका स्कन्ध एकप्रदेशस- अभयदेवी मवगाढः स च प्रतिद्रव्यावगाहं प्रदेश इति नयमताश्रयणेनावगाहप्रदेशस्यैकस्यापि भिन्नत्वाद् द्वाभ्यां स्पृष्टः, तथा यस्स- या वृत्तिः | स्योपर्यधस्ताद्वा प्रदेशस्तस्यापि पुद्गलद्वयस्पर्शनेन नयमतादेव भेदाद् द्वाभ्यां, तथा पार्श्वप्रदेशावेककमणुं स्पृशतः परस्प॥६११॥ रव्यवहितवाद् इत्येवं जघन्यपदे पनिर्धर्मास्तिकायप्रदेशैयणुकस्कन्धः। स्पृश्यते, नयमतानङ्गीकरणे तु चतुर्मिरेव ४ व्यणुकस्य जघन्यतः स्पर्शना स्यादिति" वृत्तिकृता वेवमुक्तम्- "इह यद्विन्दुद्वयं तत्परमाणुद्वयमिति मन्त व्यं तत्र चार्वाचीनः परमाणुधर्मास्तिकायप्रदेशेनार्वाकस्थितेन स्पृष्टः, परभागवत्ती च परतः स्थितेन एवं द्वौ, तथा ययोः प्रदेशयोर्मध्ये, परमाणू स्थाप्येते तयोरग्रेतनाभ्यां प्रदेशाभ्यां ती-स्पृष्टौ एकेनैको द्वितीयेन च द्वितीय इति चत्वारो | द्वौ चावगाढत्वादेव स्पृष्टावित्येवं षट् । 'उक्कोसपए पारसहिंति,कथं?,परमाणुद्वयेन द्वौ द्विप्रदेशावगाढत्वात्स्पृ । टौती चाधस्तनी उपरितनी च द्वी पूर्वापरपार्पयोश्च द्वौ र दक्षिणोत्सरपार्श्वयोश्चकैक इत्येवमेते द्वादशेति १ ।। । hlic एवमधर्मास्तिकायप्रदेशैरपि २, 'केवतिएहिं आगासस्थिकायप्पएसेहिं ?,'वारसहिति इह जघन्यपदं नास्ति लोकान्तेऽप्याकाशप्रदेशानां विद्यमानत्वादिति द्वादशभिरित्युक्तं ३, 'सेसं जहा धम्मत्थिकायस्सत्ति, अयमर्थः-'दो टाभते । पोग्गलस्थिकायप्पएसा केवतिएहिं जीवस्थिकायप्पएसेहिं पुहा, गोयमा ! अणतेहिं ४ । एवं पुगलास्तिकायन देशैरपि ५, अद्धासमयैः स्यात् स्पृष्टौ स्यान्न, यदि स्पृष्टौ तदा नियमादनन्तैरिति ६॥'तिन्नि भंते ! इत्यादि, 'जहन्नपए दीप अनुक्रम [५७८-५७९] ॥६१॥ मूल संपादने सूत्र-क्रमांकने किंचित् स्खलना दृश्यते-सूत्रक्रमांक ४८२ द्वि-वारान् लिखितं संभाव्यते ~132
SR No.035010
Book TitleSavruttik Aagam Sootraani 1 Part 10 Bhagavati Mool evam Vrutti Part 3
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages514
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size111 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy