________________
आगम
(०३)
प्रत
सूचांक
[ ३६० ]
गाथा
।। ९-४।।
टीप
अनुक्रम [३८७
-३९१]
[भाग-5] "स्थान" अंगसूत्र - ३ ( मूलं + वृत्तिः) उद्देशक [४]. मूलं [३६०] + गाथा १ से ४
स्थान [ ४ ], पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [ ०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्तिः
-
Education Infomational
एगे पितट्टे पुन्नेवि एगे अबदले पुत्रेवि एगे पितट्ठे ४ तहेब चत्तारि विस्संदति तुच्छेवि एगे न विस्सं
पुरिसजाया पं० [सं० पुन्ने नाममेगे पुनरूत्रे ४ चत्तारि कुंभा पं० तं० पुन्नेवि तुच्छेवि एगे पियट्टे तुच्छेवि एगे अवदले, एवामेव चत्तारि पुरिसजाया पं० तं० कुंभा पं० [सं० पुन्नेवि एगे विस्संदति पुत्रेवि एगे जो विस्संदति तुच्छेवि एगे दद्द, एवामेव वस्तारि पुरिसजाया पं० तं० पुन्नेवि एगे विस्संदति ४, तहेव चत्तारि कुंभा पं० [सं० भिन्ने जज्जरिए परिस्साई अपरिस्साइ, एवामेव चउब्बिहे चरिते पं० नं० - मिने जाव अपरिस्साई, चत्तारि कुंभा पं० तं० - महुकुंभे नाम एगे महुष्पिहाणे महुकुंभे णामं एगे विसपिहाणे विसकुंभे नाम एगे महुपिहाणे विसकुंभे णाममेगे विसपि - हाणे, एवामेव चत्तारि पुरिसजाया पं० तं० महुकुंभे नाम एगे मधुपिहाणे ४ – 'हिययमपात्रमकलुस जीहाऽवि य महुरभासिणी निथं । जंनि पुरिसंमि विज्जति से मधुकुंभे मधुपि ॥ १ ॥ हिययमपावमकलसं जीहाऽवि य कडुयभासिणी नियं। जंमि पुरिसंमि विजति से मधुकुंभे विसपिहाणे ॥ २ ॥ जं हिययं कलुसमयं जीहाऽवि य मधुरभासिणी नियं । अंमि पुरिसंभि विज्जति से विसकुंभे महुपिहाणे ॥ ३ ॥ जं हिययं कलुसमयं जीदाऽवि व कडुयभासिणी निबं । जंमि पुरिसंमि विजति से बिसकुंभे विसपिदाणे ॥ ४ ॥ ( सू० ३६० )
'चत्तारि तरगे' त्यादि व्यक्तं, नवरं तरन्तीति तराः त एत्र तरकाः, समुद्र-समुद्रबहुस्तरं सर्वविरत्यादिकं कार्ये तरामि - करोमीत्येवमभ्युपगम्य तत्र समर्थत्वादेकः समुद्रं तरति तदेव समर्थयतीत्येकः, अन्यस्तु तदभ्युपगम्यासमर्थत्वात् | गोष्पदं तत्कल्पं देशविरत्यादिकमल्पतमं तरति निर्वाहयतीति, अन्यस्तु गोष्पदप्रायमभ्युपगम्य वीर्यातिरेकात् समुद्र
For Personal & Pre Use Only
~567~