________________
आगम
(०३)
[भाग-5] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [४], उद्देशक [४], मूलं [३४५] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र - [०३], अंग सूत्र - [३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
सूत्रांक
[३४५]
दीप अनुक्रम [३६७]
श्रीस्थाना-3 यथाभवने प्रयोजककीति पञ्चमः स्वभाववादिनः, एवं स्वत इत्यजहता लब्धाः पश्च विकल्पाः, परत इत्यनेनापि पञ्चैव स्थाना
सूत्र- लभ्यन्ते, तत्र परत इत्यस्यायमर्थः-इह सर्वपदार्थानां पररूपापेक्षः स्वरूपपरिच्छेदो यथा इस्वत्वाद्यपेक्षो दीर्घत्वादिपरि-14 उद्देशः वृत्तिः च्छेदः, एवमेव चात्मनः स्तम्भकुम्भादीन् समीक्ष्य तद्व्यतिरिके हि वस्तुन्यात्मबुद्धिः प्रवर्तत इत्यतो यदात्मन: स्वरूपं| क्रियावातत्परत एवावधार्यते न स्वत इति, नित्यत्वापरित्यागेन चैते दश विकल्पाः, एवमनित्यत्वेनापि दशैव, एवं विंशति वप- का
द्याद्या ॥३६८॥
दार्थेन लब्धाः अजीवादिष्वप्यष्टस्वेवमेव प्रतिपदं विंशतिर्विकल्पानामतो विंशतिर्नवगुणा शतमशीत्युत्तरं क्रियावादिना- सू०३४५ मिति, एते च विकल्पा एकैकशो न लभ्यन्ते शीलाङ्गावदिति । तथा अक्रियावादिनां तु चतुरशीतिद्रष्टव्या, एवञ्चेयं- पुण्यापुण्यविवर्जितपदार्थसप्तकन्यासस्तधैव जीवस्याधः स्वपररूपविकल्पद्वयोपन्यासः, असत्वादात्मनो नित्यानित्यभेदौ3 न स्तः, कालादीनां तु पञ्चानां षष्ठी यहच्छा न्यस्यते, इयं चानभिसन्धिपूर्विकाऽर्थप्राप्तिरिति, पश्चाद्विकल्पाभिलापःनास्ति जीवः स्वतः कालत इत्येको विकल्पः, एवमीश्वरादिभिरपि यदृच्छावसानैः सर्वे पडिकल्पाः, तथा नास्ति जीवः परतः कालत इति पदेव विकल्पा इत्येकत्र द्वादश, एवमजीवादिष्वपि पसु प्रत्येक द्वादश विकल्पाः, एवथ द्वादश सप्तगुणाश्चतुरशीतिविकल्पाः नास्तिकानामिति । अज्ञानिकानां तु सप्तपष्टिर्भवति, इयं चामुनोपायेन द्रष्टव्या-तत्र जीवाजीवादीन् नव पदार्थान् पूर्ववत् व्यवस्थाप्य पर्यन्ते चोत्पत्तिमुपन्यस्याधः सप्त सदादय उपन्यसनीयाः, सत्त्व १ मसत्त्वं २ सदसत्त्वं ३ अवाच्यत्वं ४ सदवाच्यत्वं ५ असदवाच्यत्वं ६ सदसदवाच्यत्व ७ मिति, तत एते नव सप्तकाःत्रिषष्टिः,131 उत्सत्तेस्तु चत्वार एवाद्या विकल्पाः, तद्यथा-सत्त्व १मसत्वं सदसत्त्व ३ मवाच्यत्वं ४ चेति, त्रिषष्टिमध्ये क्षिप्ताः सप्तपष्टि
MERucaturintimal
For
P
ony
वादिः, तस्य समवसरणानि, क्रियावादि, अक्रियावादि, अज्ञानिक,
~546~