________________
आगम (०३)
[भाग-5] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [४], उद्देशक [२], मूलं [३०६] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३], अंग सूत्र - [३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
सूत्रांक
[३०६]
विजयादीनि क्रमेण पूर्वादिदिक्षु विष्कम्भो-द्वारशाखयोरन्तरं प्रवेश:-कुब्यस्थूलत्वमष्ट योजनान्युच्चमिति, उक्तं च“चउजोयणविच्छिन्ना अहेव य जोयणाणि उबिद्धा । उभओवि कोसकोसं कुड्डा बाहलओ तेसिं ॥१॥” इति, कोशं| | शाखाबाहल्यमित्यर्थः, “पलिओवमहिईया सुरगणपरिवारिया सदेवीया । एएसु दारनामा वसंति देवा महिहीया ॥२॥" इति, 'चुल्लहिमवंतस्स'त्ति महाहिमवदपेक्षया लघोहिमवतः, तस्य हि प्राग्भागापरभागयोः प्रत्येक शाखाद्वयमस्तीत्युच्यते 'चउसु विदिसासु' विदिक्षु पूर्वोत्तराद्यासु लवणसमुद्रं त्रीणि त्रीणि योजनशतान्यवगाह्य-उलय ये शाखावि| भागा वर्तन्ते 'एत्यत्ति एतेषु शाखाविभागेषु अन्तरे-मध्ये समुद्रस्य द्वीपाः, अथवा अन्तरं-परस्परविभागस्तप्रधाना शाद्वीपा अन्तरद्वीपाः, तत्र पूर्वोत्तरायामकोरु[चकाभिधानो योजनशतत्रयायामविष्कम्भो द्वीपः, एवमाभाषिकवैषाणिहकलाङ्गलिकद्वीपा अपि क्रमेणाग्नेयीनैऋतीवायव्यास्विति, चतुर्विधा इति समुदायापेक्षया न त्वेककस्मिन्निति, अतः
क्रमेणैते योज्याः, द्वीपनामतः पुरुषाणां नामान्येव, ते तु सर्वाङ्गोपाङ्गसुन्दरा दर्शने मनोरमाः स्वरूपतो, नैकोरुचकादय एवेति, तथा एतेभ्य एव चत्वारि योजनशतान्यवगाह्य प्रतिविदिक चतुर्योजनशतायामविष्कम्भा द्वितीयाश्चत्वार, एव, एवं येषां यावदन्तरं तेषां तावदेवायामविष्कम्भप्रमाणं यावत्सप्तमानां नवशतान्यन्तरं तावदेव च तामाणमिति, सर्वेऽप्यष्टाविंशतिरेते, एतम्मनुष्यास्तु युग्मप्रसवाः पल्योपमासङ्खयेयभागायुषोऽष्टधनुशतोचा, तथैरावतक्षेत्रविभाग__१ योजनचतुष्क विस्तीर्णा अध्योजनोद्वेधा उभयतोऽपि कोशकोशे कुाया बाहल्यतस्तयोः ॥ १॥ पल्योपस्थितिकाः सुरगणपरिचताः सदेवीकाः एतेषु । द्वारनामानो वसन्ति देवा महर्दिकाः ॥३॥
दीप
CHCRACOCOCCCCCC
SCSCkck
अनुक्रम [३२६]
~463~