________________
आगम
(०३)
[भाग-5] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [४], उद्देशक [१], मूलं [२६३] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३), अंग सूत्र - [३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
श्रीस्थाना- नसूत्रवृत्तिः
सूत्रांक
[२६३]
॥ १९९॥
-
-
-
दीप
नसौ दृष्टिवादो दृष्टिपातो वा-द्वादशमङ्गम् , तत्र सूत्रादिग्रहणयोग्यतासंपादनसमर्थ परिकर्म गणितपरिकर्मवत्, तच्च स्थाना. सिद्धसेनिकादि, सूत्राणीति ऋजुसूत्रादीनि द्वाविंशतिर्भवन्ति, इह सर्वद्रव्यपर्यायनयाद्यर्थसूचनात् सूत्राणीति, समस्तश्रुउद्देशः१ तात्पूर्व करणात् पूर्वाणि, तानि चोसादपूर्वादीनि चतुर्दशेति, एतेषां चैवं नामप्रमाणानि, तद्यथा-"उपाय १ अग्गेणीयं दृष्टिवादः २ वीरियं ३ अत्थिनत्थि उ पवायं ४ । णाणपवार्य ५ सयं ६ आयपवायं च ७ कम्मं च ८॥१॥ पुव्वं पञ्चक्खाणं सू० २६२ ९ विजणुवायं १० अर्वझ ११ पाणार्ड १२ । किरियाविसालपुवं १३ चोदसमं बिंदुसारं तु १४ ॥२॥ उप्पाये पय- प्रायश्चित्तं कोडी १ अग्गेणीयंमि छन्नउइलक्खा २ । विरियम्भि सयरिलक्खा ३ सद्विलक्खा उ अस्थिणथिम्मि ४॥ ३ ॥ एगा सू० २६३ पउणा कोडी णाणपवायंमि होइ पुवंमि ५ । एगा पयाण कोडी छच्च पया सच्चवायंमि ॥४॥ छब्बीस कोडीओ आयपवायमि होइ पयसंखा ७ । कम्मपवाए कोडी असीती लक्खेहिं अभहिआ ८॥५॥ चुलसीइ सयसहस्सा पञ्चक्खाणंमि वन्निया पुच्चे । एका पयाण कोडी दससहसहिया य अणुवाए १०॥६॥ छब्बीस कोडीओ पयाण पुब्वे अवंझणाममि ११ । पाणाउम्मि य कोडी छप्पणलक्खेहि अन्भहिया १२ ॥७॥ नवकोडीओ संखा किरियविसालंमि
उत्पादं जमायणीयं वीर्य अस्तिनास्तिप्रवाद ज्ञानप्रवाद सख्खप्रचादमात्मप्रचादं च कनप्रवाई प॥1॥ प्रयाख्यानं पूर्व विद्यानुवा भवन्य प्राणायुः कियाविशाल पूर्व चतुर्दशं बिन्दुसार तु ॥२॥ उत्पादे पदकोटी अप्रायणीचे षण्णावतिलक्षाः बी सप्ततिलक्षाः असिनास्तिपूर्व पष्टिलक्षाः ॥३॥ पादोनैका कोटी ज्ञानप्रवादे भवति पू सत्यवादे षडधिकका पदकोटी ॥ ४ ॥ आत्मप्रवाद पदिशतिः कोव्यः पदसझाया भवंति अशीया लक्षैरधिका पदकोटी कर्मप्रवादे ॥५॥ ॥१९९॥ प्रस्याख्यानपूर्व चतुरीतिसहस्राणि वर्णितानि विद्यानुवादे दशसहस्राधिका कोठी पदानां ॥ ६॥ अवन्ध्यनाग्नि पूर्व षद्विशतिः कोब्धः पदानां प्राणायुषि व पद्|पंचामलक्षाधिका कोटी ॥ ७॥ गुरुणा किवाविषाले ना कोयो
-
-
--
अनुक्रम [२७७]
-
--
-
wwwwjanmalay
चतुर्दश-पूर्वस्य नामानि एवं श्लोक प्रमाणं
~408~