________________
आगम
(०३)
[भाग-5] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [४], उद्देशक [१], मूलं [२३६] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
सूत्रांक
४स्थानकाध्ययने उद्देशः१ उन्नतादि सू०२३६
[२३५]
दीप अनुक्रम [२५०]
श्रीस्थाना- ९ दिट्ठी १० सीलायारे ११ ववहारे १२ परकमे १३ एगे पुरिसजाए पडिवक्सो नत्ति । चत्तारि रुक्खा पं० त०इसूत्र
उनामगेगे उज्जू उज्जू नाममेगे बंके, चउभंगो ४, एवामेव चत्तारि पुरिसजाता पं० सं०-उनाभमेगे ४, एवं जहा वृत्तिः
उन्नतपणतेहिं गमो तहा उजुर्वकेहिवि भाणियब्वो, जाव परकमे । २६ (सू० २३६)
कण्ठ्यं, किन्तु वृश्चयन्ते-छिद्यन्ते इति वृक्षाः, ते विवक्षया चत्वारः प्रज्ञप्ता भगवता, तत्र उन्नतः-उच्चो द्रव्यतया ॥१८२॥
'नामेति सम्भावने चाक्यालङ्कारे वा 'एका कश्चिद्क्षविशेषः, स एव पुनरुन्नतो-जात्यादिभावतोऽशोकादिरित्येको| भङ्गः, उन्नतो नाम द्रव्यत एव एका अन्यः प्रणतो-जात्यादिभावहींनो निम्बादिरित्यर्थः इति द्वितीयः प्रणतो नामको द्रव्यतः खर्ब इत्यर्थः स एव उन्नतो जात्यादिना भावेनाशोकादिरिति तृतीयः, प्रणतो द्रव्यत एव खर्वः स एव प्रणतो जात्यादिहीनो निम्बादिरिति चतुर्थः, अथवा पूर्वमुन्नतः-तुङ्गः अधुनाऽप्युन्नतस्तुङ्ग एवेत्येवं कालापेक्षया चतुर्भङ्गीति १,
'एव'मित्यादि, एवमेव वृक्षवञ्चत्वारि पुरुषजातानि-पुरुषप्रकारा अनगारा अगारिणो वा, उन्नतः पुरुषः कुलेश्वोदिदाभिलोंकिकगुणैः शरीरेण वा गृहस्थपर्याये पुनरुन्नतो लोकोत्तरैज्ञानादिभिः प्रत्रज्यापर्याये अथवा उन्नत उत्तमभवत्वेन
पुनरुन्नतः शुभगतित्वेन कामदेवादिवदित्येकः 'तहेव'त्ति वृक्षसूत्रमिवेदं, 'जावति यावत् 'पणए नाम एगे पणए'त्ति
चतुर्थभङ्गकस्तावन् वाच्यं, तत्र उन्नतस्तथैव प्रणतस्तु ज्ञानविहारादिहीनतया दुर्गतिगमनाद्वा शिथिलत्वे शैलकराजहैार्षिवत् ब्रह्मदत्तवद्वेति द्वितीयः, तृतीयः पुनरागतसंवेगः शैलकवत् मेतार्यवद्वा, चतुर्थ उदायिनृपमारकवत्काल-|
शौकरिकवद्वेति २, एवं दृष्टान्तदाान्तिकसूत्रे सामान्यतोऽभिधाय तद्विशेषसूत्राण्याह-उन्नतः तुणतया एको वृक्षः
१८२॥
~374~