________________
आगम
(०३)
[भाग-5] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [३], उद्देशक [३], मूलं [१८७] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३], अंग सूत्र - [३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत सूत्रांक [१८७]
1980
३ स्थानकाध्ययने उद्देशः३ सू०१८७
दीप अनुक्रम [२००]
श्रीस्थाना- अन्नाणकिरिया २, पभोगकिरिया विविधा, पं० त०-मणपओगकिरिया वइपओगकिरिया कायपओगकिरिया ३, समुदाणसूत्र
किरिया तिविधा पं० सं०-अणंतरसमुदाणकिरिया परंपरसमुदाणकिरिया तदुभयसमुदाणकिरिता ४, अन्नाणकिरिता वृत्तिः
तिविधा पं० २०-मतिअन्नाणकिरिया सुतअन्नाणकिरिया विभंगअन्नाणकिरिया ५, अविणते तिविहे पं० २०-देसश्चाती
निरालवणता नाणापेजदोसे ६, अन्नाणे तिविधे पं० सं०-देसण्णाणे सव्वण्णाणे भावनाणे ७ (सू० १८७) ॥१५३॥
'तिविधे मिच्छत्ते इत्यादि, सूत्राणि सप्त सुगमानि, नवरं मिथ्याखं विपर्यस्तश्रद्धानमिह न विवक्षितं, प्रयोगक्रिया-2 दादीनां वक्ष्यमाणतभेदानां असम्बद्यमानत्वात् , ततोऽत्र मिथ्यात्वं क्रियादीनामसम्यग्रूपता मिथ्यादर्शनानाभोगादिज-४ नितो विपर्यासो दुष्टत्वमशोभनत्वमिति भावः, 'अकिरिय'त्ति नजिह दुःशब्दार्थो यथा अशीला दुःशीलेत्यर्थः, ततशाक्रिया-दुष्टक्रिया मिथ्यात्वाद्युपहतस्यामोक्षसाधकमनुष्ठानं, यथा मिथ्यादृष्टेज्ञानमप्यज्ञानमिति, एवमविनयोऽपि, अज्ञानम्-असम्यग्ज्ञानमिति, अक्रिया हि अशोभना क्रियैवातोऽक्रिया त्रिविधेत्यभिधायापि प्रयोगेत्यादिना क्रियैवोकेति, तत्र वीर्यान्तरायक्षयोपशमाविर्भूतवीर्येणात्मना प्रयुज्यते-व्यापार्यत इति प्रयोगो-मनोवाकायलक्षणस्तस्य किया-करणं । व्यापृतिरिति प्रयोगक्रिया, अथवा प्रयोगैः-मनःप्रभृतिभिः क्रियते-बध्यत इति प्रयोगक्रिया कर्मेत्यर्थः, सा च दुष्टत्वादक्रिया, अक्रिया च मिथ्यात्वमिति सर्वत्र प्रक्रमः, 'समुदाणंति प्रयोगक्रिययैकरूपतया गृहीतानां कर्मवर्गणानां समिति-सम्यक प्रकृतिबन्धादिभेदेन देशसर्वोपघातिरूपतया च आदान-स्वीकरणं समुदान निपातनात्तदेव क्रिया-क-I मेंति समुदानक्रियेति, अज्ञानात् वा चेष्टा कर्म वा सा अज्ञानक्रियेति २, प्रयोगक्रिया त्रिविधा व्याख्यातार्थी ३,
SEARS
॥१५३ ।।
~316~