________________
आगम (०३)
[भाग-5] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [२], उद्देशक [४], मूलं [९५] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३), अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
ॐॐॐ
प्रत
सूत्रांक [९५]
1946
भूमिभूतेषु धान्यानि कृषीवलाः संवहन्ति रक्षार्थमिति ६, सन्निवेशाः सार्थकटकादेः घोषा-गोष्ठानि ७, आरामा-विविधवृक्षलतोपशोभिताः कदल्यादिप्रच्छन्नगृहेषु स्त्रीसहितानां पुंसां रमणस्थानभूता इसि, उद्यानानि पत्रपुष्पफलच्छा-14 योपगादिवृक्षोपशोभितानि बहुजनस्य विविधवेषस्योन्नतमानस्य भोजनार्थं यानं-गमनं येष्विति ८, बनानीत्येकजातीय| वृक्षाणि वनखण्डा:-अनेकजातीयोत्तमवृक्षाः ९, वापी चतुरना पुष्करिणी वृत्ता पुष्करवती वेति १०, सरांसि-जलाशय-| विशेषाः सरःपतयः-सरसा पद्धतयः ११, 'अगह'त्ति अवटा:-कृपाः, तडागादीनि प्रतीतानि १२, पृथिवी-रलप्रभादिका उदधिः-तदधो घनोदधिः १४, वालस्कन्धा-पनवाततनुबाता इतरे वा अवकाशान्तराणि-वातस्कन्धानामधस्तादाका-17 शानि, जीवता चैषां सूक्ष्मपृथिवीकाधिकादिजीवव्याप्तत्वात् १५, बलयानि-पृथिवीनां बेष्टनानि घनोदधिधनवाततनुवातलक्षणानीति विग्रहा-लोकनाडीवक्राणि, जीवता पैषां पूर्ववत् १६, द्वीपाः समुद्राश्च प्रतीताः १७, बेला-समुद्रजलवृद्धिः, वेदिकाः प्रतीता: १८, द्वाराणि-विजयादीनि तोरणानि तेष्वेवेति १९, नैरयिका:-क्लिष्टसत्त्वविशेषास्तेषां चाजीवता कर्मपुद्गलाद्यपेक्षया तदुत्पत्तिभूमयो नैरयिकावासास्तेषां च जीवता पृथिवीकायिकाद्यपेक्षया, इत्येवं चतुर्विशतिदण्डकोऽभिधेयः ४३ अत एवाह-यावदित्यादि, कल्पा:-देवलोकास्तदंशाः कल्पविमानाबासाः ४४, वर्षाणि-भरतादिक्षेत्राणि वर्षधरपर्वता:-हिमवदादयः ४५, कूटानि-हिमवत्कूटादीनि कूटागाराणि-तेष्वेव देवभवनानि ४६, विजयाः-चक्रवत्तिविजेतव्यानि कच्छादीनि क्षेत्रखण्डानि, राजधान्या-क्षेमादिकाः, 'जीवेत्यादि इहोक्तं सर्वत्र सम्बन्धनीयमिति ४७ । येऽपि पुद्गलधर्मास्तेऽपि तथैवेत्याह-छाये'त्यादि सूत्रपञ्चकं गतार्थम् , नवरं छाया वृक्षादीनामातपः
दीप अनुक्रम [९९]
-%
-8
ॐ
55
~ 185