________________
आगम
(०३)
प्रत
सूत्रांक
[९५]
दीप
अनुक्रम [१९]
[भाग-5] "स्थान" अंगसूत्र- ३ ( मूलं + वृत्तिः)
उद्देशक [४]. मूलं [१५]
स्थान [२], पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित ... आगमसूत्र - [०३], अंग सूत्र - [०३ ] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्तिः
गृहीतत्वादिति, इह त्वभेदनयाश्रयणाज्जीबाई येत्याद्युक्तम्, इह च समयावलिकालक्षणार्थद्वयस्य जीवादिद्वयात्मकतया भणनाद् द्विस्थानकावतारो दृश्यः, एवमुत्तरसूत्राण्यपि नेयानि, विशेषं तु वक्ष्याम इति, 'आणापाणू' इत्यादि, 'आनप्राणाविति उच्च्छासनिःश्वासकालः सङ्ख्यातावलिकाप्रमाणाः, आह च- — “हरेस अणवगलस्स, निरुव किडस्स जंतुणो । एगे ऊसासनीसासे, एस पाणुत्ति वुच्चई ॥ १ ॥” तथा स्तोकाः सप्तोच्छ्रासनिःश्वासप्रमाणाः, क्षणाः सङ्ख्यातानप्राणलक्षणाः, सप्तस्तोकप्रमाणा लवाः, 'एव' मिति यथा प्राकने सूत्रत्रये जीवा इति च अजीवा इति च प्रोच्यते इत्यधीतमेवं सर्वेषूत्तरसूत्रेध्वित्यर्थः, मुहूर्त्ता:- सप्तसप्ततिलवप्रमाणाः, उक्तथ - "सत्ते पाणूणि से धोबे, सत्त धोवाणि से लवे। लवाणं सत्तहत्तरीए, एस मुहुत्ते वियाहिए ॥ १ ॥ तिण्णि सहस्सा सत्त य सयाणि तेवतरिं च ऊसासा । एस मुहुत्तो भणिओ सब्धेहिं अनंतनाणीहिं ॥ २ ॥” इति, अहोरात्राः त्रिंशन्मुहुर्त्तप्रमाणाः, पक्षाः पञ्चदशाहोरात्रप्रमाणाः, मासा द्विपक्षाः, ऋतवो द्विमासमानाः वसन्ताद्याः, अयनानि ऋतुत्रयमानानि संवत्सरा अयनद्वयमानाः, युगानि पञ्चसंवत्सराणि वर्षशतादीनि प्रतीतानि, पूर्वाङ्गानि चतुरशीतिपूर्वाणि पूर्वादेव रामान परिमाणं सर्वारिं खलु होंति कोडिलक्खाओ । छप्पन्नं च सहस्सा बोद्धव्त्रा वासकोडीणं ॥ १ ॥” इति, ७०५६००००००
-
१ हृष्टस्थानवग्लानस्य निरुपकृष्टस्य जन्तोः एक उच्छ्वासनिःश्वासः एष प्राण इति उच्यते ॥ १ ॥ सबैः एष मुहूर्त इति व्याख्यातः ॥ १ ॥ त्रीणि सहस्राणि सप्त च शतानि विसप्ततियोच्छ्वासा एष परिमाणं सप्ततिः स भवन्ति कोटीक्षाः । पचाशत्कोठी सहस्राणि च वर्षाणां योद्धव्यानि ॥ १॥
Education Intentional
~
For Personal & Pre Only
183~
२ सप्त प्राणाः स खोकः सप्त खोकाः लवः सप्तसप्तत्या मणिः सर्वैरनन्तज्ञानिभिः ॥ २ ॥ ३ पूर्वस्य तु
www.janetary or