________________
आगम (०३)
[भाग-5] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [२], उद्देशक [३], मूलं [८५] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत सूत्रांक
श्रीस्थाना- इसूत्रवृत्तिः
दीप अनुक्रम [८५]
भवनेषु-अधोलोकदेवावासविशेषेषु वस्तुं शीलमेषामिति भवनवासिनस्तेषाम् २, च्युतिश्चयवनं मरणमित्यर्थः, तच ज्यो- २ स्थान: तिष्कवैमानिकानामेव व्यपदिश्यते, ज्योतिष्षु-नक्षत्रेषु भवाः ज्योतिष्काः, शब्दव्युत्पत्तिरेवेयं, प्रवृत्तिनिमित्ताश्रयणातुकाध्ययन चन्द्रादयो ज्योतिष्का इति, विमानेषु-ऊर्द्धलोकवत्तिषु भवाः वैमानिका:-सौधर्मादिवासिनस्तेषां ३, गर्भ-गर्भाशये का उद्दशः। व्युत्कान्तिः-उत्पत्तिर्गर्भव्युत्क्रान्तिः, मनोरपत्यानि मनुष्यास्तेषां, तिरोऽयन्ति-गच्छन्तीति तिर्यश्चस्तेषां सम्बन्धिनीरा उपपातीयोनि: उत्पत्तिस्थानं येषां ते तिर्यग्योनिकाः, ते चैकेन्द्रियादयोऽपि भवन्तीति विशिष्यन्ते-पथेन्द्रियाश्च ते तिर्यग्यो- दत्तननिकाश्चेति पञ्चेन्द्रियतिर्यग्योनिकास्तेषाम् ४, तथा द्वयोरेव गर्भस्थयोराहारोऽन्येषां गर्भस्यैवाभावादिति ५, वृद्धिः-15 च्यवनादिः शरीरोपचयः ६, निवृद्धिस्तद्धानिर्वातपित्तादिभिः, निशब्दस्याभावार्थत्वात्, निवरा कन्योत्यादिवत् ७, वैक्रियलब्धिमतां विकुर्वणा ८, गतिपर्यायः-चलन मृत्वा वा गत्यन्तरगमनलक्षणः, यच्च वैक्रियलब्धिमान् गर्भान्निर्गत्य प्रदेशतो बहिः | सङ्घामयति स वा मतिपर्यायः, उक्तं च भगवत्यां-"जीवे णं भंते! गभगए समाणे णेरइएसु उववजेजा?, | गोतमा!, अत्थेगइए उववजेज्जा अत्थेगइए नो उबवजेजा, से केणडेणं०१, गोतमा! से णं सन्नी पंचिंदिए सन्चाहिं| पज्जत्तीहिं पज्जत्तए वीरियलद्धीए विउचिअलद्धीए पराणीयं आगतं सोचा णिसम्म पएसे निच्छुन्भइ २ वेउब्वियसमुग्धाएणं
जीनो भवन्त ! गर्भगतः सन् नैरषिकेषुत्पद्येत?, गौतम ! अस्स्येकक उत्पयेत अत्येकको नोत्पद्येत, तत्केनान-१, गौतम! स संज्ञी पोन्दियः सर्वाभिः | पर्याप्तिभिः पर्याप्तको वीर्यलबध्या किवलम्या परानीकमागतं श्रुत्वा निशम्य प्रदेशान् निष्काशयति वैक्रियसमुद्घातेन समवहन्ति १ चतुरक्षिणी सेनां विकुर्वति २ चतुरहिया सेनया परानीकेन साध संग्राम संग्रामयति.
CCESSAR
~142~