________________
आगम (०३)
[भाग-5] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [२], उद्देशक [१], मूलं [७४] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
काध्ययने
प्रत सूत्रांक [७४]
44
दीप अनुक्रम
श्रीस्थाना- लोकाकाशमिति, विपरीतमलोकाकाशमिति ॥ अनन्तरं लोकालोकभेदेनाकाशद्वैविध्यमुक्त, लोकश्च शरीरिशरीराणां सर्वत | 21
२स्थान|आश्रयस्वरूप इति नारकादिशरीरिदण्डकेन शरीरप्ररूपणायाहवृत्तिः गैरयाणं दो सरीरगा पं० त-अम्भतरगे चेव बाहिरगे चेब, अन्भंतरए कम्मए बाहिरए वेविए, एवं दे
उद्देशः१
कालाका॥५५॥
बाण माणियब, पुढविकाइयाणं दो सरीरगा पं० सं०-अभंतरगे चेव बाहिरगे व अभंतरणे कम्मए बाहिरगे ओरालियगे, जाव वणस्सइकाइयाणं, वेइंदियाणं दो सरीरा पं० त०-अभंतरण व बाहिरए चेक, अभंतरगे क
शशरीम्मए, अद्विमंससोणितबद्धे पाहिरण ओरालिए, जाव चरिंदियाणं, पंचिंदियतिरिक्खजोणियाणं दो सरीरगा पं० त०अम्भतरगे चेन वाहिरगे चेव, अन्भतरगे कम्मए, अट्ठिमंससोणियाहारुछिराबद्धे बाहिरए ओरालिए, मणुस्साणवि एवंचेव । विग्गहगइसमावनगाणं नेरइयाणं दो सरीरंगा पं० ० तेयए चेव कम्मए चेव, निरन्तरं जाव वेमाणियाणं, नेरइयाणं दोहिं ठाणेहि सरीरुप्पत्ती सिया, तं०-रागेण चेव दोसेण चेव, जाव वेमाणियाणं, नेरइयाणं दुट्ठाणनिष्वतिए सरीरगे पं० त०-रागनिवत्तिए चेव, दोसनिबत्तिए चेव, जाव वेमाणियाणं, दो काया पं००--सकाए चेव था
वरकाए चेब, तसकाए दुविहे पं० २०-भवसिद्धिए चेव अभवसिद्धिए चेब, एवं थावरकाएऽचि (सू० ७५)
'णेरइयाण'मित्यादि, प्रायः कण्ठ्यं, नवरं शीर्यते-अनुक्षणं चयापचयाभ्यां विनश्यतीति शरीरं तदेव शटनादिधर्मत-200५५॥ दियाऽनुकम्पितत्वात् शरीरकं ते च । प्रज्ञप्ते जिनः, अभ्यन्त:-मध्ये भवमाभ्यन्तरं, आभ्यन्तरत्वं च तस्य जीवप्रदेशैः।
[७४]
wwwjaralaya
~120~